"ऋग्वेदः सूक्तं १०.१७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
</span></poem>
{{ऋग्वेदः मण्डल १०}}
 
== ==
{{सायणभाष्यम्|
द्वितीयेऽनुवाके त्रयोदशसूक्तानि । तत्र त्वष्टा दुहित्रे इत्येतच्चतुर्दशर्चं प्रथमं सूक्तम् । यमपुत्रो देवश्रवा नामर्षिः । आदितो द्वादश त्रिष्टुभः त्रयोदशीचतुर्दश्यावनुष्टुभौ । यद्वा। त्रयोदशी पुरस्ताद्बृहती। आदितो द्वयोः सरण्यूर्देवता। पूषा त्वेतः' इत्याद्याश्चतस्रः पूषदेवत्याः । ‘सरस्वतीं देवयन्तः' इत्याद्यास्तिस्रः सरस्वतीदेवताकाः । आपो अस्मान् इत्याद्याः पञ्चर्चोऽब्देवताकाः । तत्र ‘द्रप्सश्चस्कन्द इत्याद्यास्तिस्रः सोमदेवत्या वा । तथा चानुक्रान्तं -- त्वष्टा देवश्रवा द्वे सरण्यूदेवते पौष्ण्यश्चतस्रः सारस्वत्यस्तिस्रः पञ्चाप्यो द्रप्सस्तिस्रः सौम्यो वान्त्ये अनुष्टुभावुपान्त्या पुरस्ताद्बृहती वा' इति । गतः सूक्तविनियोगः ॥ अत्रेतिहासमाचक्षते - त्वष्टृनामकस्य देवस्य 'सरण्यूस्त्रिशिराश्चेति स्त्रीपुंसात्मकमपत्यद्वयमभूत् । ततस्त्वष्टा सरण्यूनामिकां पुत्रीं विवस्वते प्रायच्छत् । ततस्तस्या विवस्वतश्च सकाशात् यमयम्यौ विजज्ञाते । ततः कदाचित् आल्मसदृश्या देवजनितायाः स्त्रियः समीपे तदपत्यद्वयं निधाय स्वयमाश्वं रूपं कृत्वोत्तरान् कुरून प्रतिजगामः। अथ विवस्वानेतां स्त्रियं सरण्यूमिति मत्वा तामरंसीत्। तस्यां मनुर्नाम राजर्षिरजायत । ततो विवस्वानेषा सरण्यूर्न भवतीति विज्ञाय स्वयमप्यश्वो भूत्वा तामश्वरूपिणीं प्रत्यासीत् । ततः संक्रीडमानयोस्तयोः स्वभूतं रेत पृथिव्यां पपात । अथ सा गर्भकामनया तत् पतितं रेत आजघ्रौ । ततस्तस्याः सकाशान्नासत्यो दस्रश्चेत्युभावश्विनावजायेतामिति ॥
पङ्क्तिः १५७:
सरस्वतीम् । सुऽकृतः । अह्वयन्त । सरस्वती । दाशुषे । वार्यम् । दात् ॥
 
"देवयन्तः देवान् यष्टुं स्तोतुं च कामयमाना यजमानाः "सरस्वतीम् एतन्नामिकां मध्यमस्थानदेवतां "हवन्ते कर्मावयवत्वाय आह्वयन्ति । तथा "तायमाने स्तुतिभिर्हविभिश्च विस्तीर्यमाणे “अध्वरे यज्ञे "सरस्वतीं यजन्तीति शेषः। "सुकृतः पुण्यकर्माणः "सरस्वतीम् "अह्वयन्त फलप्रदानाय ह्वयन्ते । यत एवमतः कारणात् "सरस्वती देवी "दाशुषे हवींषि दत्तवते यजमानाय "वार्यं वरणीयं कर्मफलं "दात् प्रयच्छतु ।
 
 
Line १७१ ⟶ १७२:
आऽसद्य । अस्मिन् । बर्हिषि । मादयस्व । अनमीवाः । इषः । आ । धेहि । अस्मे इति ॥
 
हे "सरस्वति हे "देवि “या त्वं “सरर्थ पितृभिः सह समानेन रथेन युक्तं यथा भवति तथा “ययाथ। अस्मदीयं यज्ञं प्राप्तासि । किं कुर्वती। "पितृभिः सह "स्वधाभिः हविर्लक्षणैरन्नैः "मदन्ती माद्यन्ती यज्ञं गच्छसीति संबन्धः । स त्वं "बर्हिषि "अस्मिन् वेदिस्तरणे यज्ञे “आसद्य उपविश्य “मादयस्व हविर्भिस्तृप्ता भव । आत्मानं तर्पय वा । ततस्तृप्ता सती त्वम् "अनमीवाः । अमीवा रोगः । तद्वर्जितान्यारोग्यजननानि "इषः अन्नानि "अस्मे अस्मभ्यम् "आ "धेहि पयाप्तं प्रयच्छ ॥ ।
 
 
Line १८५ ⟶ १८७:
सहस्रऽअर्घम् । इळः । अत्र । भागम् । रायः । पोषम् । यजमानेषु । धेहि ॥
 
“यां त्वां सरस्वतीं "पितरो "हवन्ते आह्वयन्ति। कीदृशाः । "दक्षिणा । दक्षिणादाच्', (पा.सू. ५. ३.३६) इत्याच्प्रत्ययः । दक्षिणत आगत्य "यज्ञमभिनक्षमाणाः अभितो गच्छन्तो व्याप्नुवन्तः । "अत्र अस्मिन् यज्ञे "सहस्रार्घं बहुभिः पूजनीयमुपयोज्यम् "इळ: अन्नस्य "भागं “रायः धनस्य "पोषं पुष्टिं च यजमानेषु त्वं "धेहि स्थापय ॥”
 
 
अवभृथस्थाने आपो अस्मान् इत्येषा। सूत्रितं च--- तत् आचम्याप्लवन्त आपो अस्मान मातरः शुन्धयन्तु' (आश्व. श्रौ. ६. १३ ) इति । दशमेऽहनि वपामार्जनेऽप्येषा। सूत्रितं च -- ‘इदमापः प्र वहतेत्येतस्याः स्थान आपो अस्मान्मातरः शुन्धयन्तु' (आश्व.श्रौ. ८. १२) इति ॥
 
आपो॑ अ॒स्मान्मा॒तरः॑ शुंधयंतु घृ॒तेन॑ नो घृत॒प्वः॑ पुनंतु ।
Line १९८ ⟶ २०३:
 
विश्वम् । हि । रिप्रम् । प्रऽवहन्ति । देवीः । उत् । इत् । आभ्यः । शुचिः । आ । पूतः । एमि ॥
 
"मातरः जगतो मातृस्थानीयाः "आपः "अस्मान् “शुन्धयन्तु प्रोक्षणेन शोधयन्तु। तथा “घृतप्वः। घृतमुदकम् । तेनान्यान् पुनन्तीति । तास्तथोक्ता आपः। यद्वा घृतप्वः । घृतं गव्यम् । तेन पुनन्ति । तथा ब्राह्मणं-- घृतेन नो घृतप्वः पुनन्तीति तद्वै सुपूतं यद्घृतेन पूयते' (श. ब्रा. ३.१.२.११ ) इति । ता आपः “घृतेन प्रत्यक्षेणोदकेन "नः अस्मान् "पुनन्तु । “हि यस्मात् देवीः देव्यो देवनशीला आपः "विश्वं सर्वं “रिप्रं पापं “प्रवहन्ति पुरुषसकाशात् प्रगमयन्ति । अपनयन्तीति यावत् । अनन्तरम् "आभ्यः अद्भ्यः “आ “पूतः अभिमुख्येन शुद्धः सन् स्तोताहम् “उत् “एमि उद्गच्छामि । ऊर्ध्वं स्वर्गं गच्छामीत्यर्थः ॥ ॥ २४ ॥
 
 
सुत्येऽहनि ‘द्रप्सश्चस्कन्द' इत्यादिके द्वे विप्रुड्ढोमार्थे । सूत्रितं च-' द्रप्सश्चस्कन्देति द्वाभ्यां विप्रुड्ढोमो हुत्वा' (आश्व. श्रौ. ५. २ ) इति । स्कन्नहविरभिमर्शनेऽपि ' द्रप्सः' इत्येषा । आहुतिर्बहिष्परिधि यदि स्कन्देत् तदानीमाग्नीध्रोऽनया जुहुयात् । स्कन्नमभिमृशेदिति प्रकृत्य सूत्रितं -- ’द्रप्सश्चस्कन्देत्याहुतिश्चेद्बहिष्परिध्याग्नीध्र एनां जुहुयात्' (आश्व. श्रौ. ३. १३) इति ॥
 
द्र॒प्सश्च॑स्कंद प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
Line २१३ ⟶ २२१:
समानम् । योनिम् । अनु । सम्ऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ॥
 
“द्रप्सः अभिषूयमाणस्य सोमस्य रसः "प्रथमान् पूर्वभाविनः पार्थिवाँल्लोकान् “द्यून् दीप्यमानान् द्युलोकांश्च “अनु लक्षीकृत्य “चस्कन्द स्कन्नवान् गतवान् । तदेवाह । "इमं परिदृश्यमानं “योनिं स्थानभूतं लोकं "च "यश्च अस्मात् "पूर्वः अस्ति तम् "अनु गतवान्। "समानं साधारणं “योनिं द्यावापृथिवीलक्षणं स्थानम् "अनु "संचरन्तं सम्यग्गच्छन्तं “द्रप्सं सोमरसं विप्रुड्लक्षणं "सप्त “होत्राः सप्तसंख्याका विप्रुड्ढोमस्य कर्तारो होतृप्रभृतयो वयम् "अनु आनुपूर्व्येण "जुहोमि जुहुमः । यद्वा । "होत्राः । सप्तहोतृभिः क्रियमाणा यागक्रिया होत्राः। ता अनु पश्चादध्वर्युरहं जुहोमि । यद्वा । द्रप्सः । द्रुतगामित्वाद्द्रप्स आदित्य उच्यते । स आदित्यः पृथिवीं च दिवं च गच्छति समानं योनिमन्तरिक्षं लक्षीकृत्य । सम्यक्चरन्तं तं द्रप्समादित्यमुद्दिश्य सप्त होत्राः सप्तसंख्याका दिशः । यस्यां दिशि सूर्यों वर्तते तद्व्यतिरिक्ताः सप्तसंख्याका दिशः । अनु पश्चाज्जुहोमि । यत्र यत्र वर्तते तां तां दिशं द्रव्यत्वेन प्रयच्छामि । प्रतिष्ठापयामीत्यर्थः । अत्र वाजसनेयकम्-' असौ वा आदित्यो द्रप्सः स दिवं च पृथिवीं च स्कन्दतीमं च योनिमनु यश्च पूर्वं इतीमं च लोकममुं चेत्येतत् समानं योनिमनु संचरन्तमिति समानं ह्येष एतं योनिमनु संचरति द्रप्सं जुहोम्यनु सप्त होत्रा इत्यसौ वा आदित्यो द्रप्सो दिशः सप्त होत्रा अमुं तदादित्यं दिक्षु प्रतिष्ठापयति' ( श. ब्रा. ७. ४. १. २०) इति ।
 
 
Line २२७ ⟶ २३६:
अध्वर्योः । वा । परि । वा । यः । पवित्रात् । तम् । ते । जुहोमि । मनसा । वषट्ऽकृतम् ॥
 
हे सोम "ते त्वदीयः "यः “द्रप्सः रसः "स्कन्दति अधिषवणचर्मणोऽन्यत्र गच्छति । "यः च “ते त्वदीयः "अंशुः रसादितरः सन् स्कन्दति। “बाहुच्युतः अध्वर्योर्बाहुभ्यां प्रच्युतः सन् स्कन्दति । यद्वा । बाहुवत्साधनभूता ग्रावाणः । तैः प्रच्युतोऽभिषुतः सन् "धिषणायाः । धिषणेत्यधिषवणफलकनाम । प्रत्येकविवक्षयैकवचनम्। अधिषवणफलकयोः “उपस्थात् समीपस्थात् प्रदेशादन्यत्र गच्छति। तथा “अध्वर्योर्वा अभिषुण्वतोऽध्वर्योर्हस्तात् स्कन्दति। “वा अपि वा “पवित्रात् दशापवित्रात् "परि स्कन्दति । तं सर्वं द्रप्सं “ते त्वदीयं रसं "मनसा अन्तःकरणेन स्तोत्रेण वा सह “वषट्कृतं वषट्कारेण स्वाहाकारेण कृतं "जुहोमि अग्नौ प्रक्षिपामि ॥
 
 
Line २४१ ⟶ २५१:
अयम् । देवः । बृहस्पतिः । सम् । तम् । सिञ्चतु । राधसे ॥
 
हे सोम "ते त्वदीयः "यः “द्रप्सः रसोऽन्यत्र "स्कन्नः गतः "यः च त्वदीयस्तव कारणभूतः “अंशुः लताखण्डो रसादितरो भवति “स्रुचा पात्रविशेषण गृहीतः सोमः “अवः अवस्तात् स्कन्दते “परः परस्ताद्वातिरिक्तो भवति “तम् इमं सोमम् "अयं “बृहस्पतिः एतन्नामकः "देवः "सं "सिञ्चतु सम्यक् प्रक्षारयतु । किमर्थम् । "राधसे अस्माकं धनार्थम् । स्कन्ने हि सोमे प्रजापश्वादिकमपस्कन्नं भवति खलु ॥
 
 
Line २५५ ⟶ २६६:
अपाम् । पयस्वत् । इत् । पयः । तेन । मा । सह । शुन्धत ॥
 
इयं प्रत्यक्षकृता । हे आपः "ओषधयः "पयस्वतीः पयस्वत्यो वृष्टिलक्षणेनोदकेन सारवत्यो भवन्ति । "मामकं मदीयं "वचः वचनं वृष्टिप्रार्थनवचनं “पयस्वत् सारवत् भवति । किं बहुना। यच्च इह किंचित् "अपाम् उदकानां "पयः क्षीरवत् सारभूतं यदस्ति तत्सर्वं पयस्वत् सारवदेव । “तेन उदकसारेण "सह “मा मां “शुन्धत यूयं शोधयत । ‘आपो अद्यान्वचारिषं रसेन समगस्महि' (ऋ. सं. १. २३. २३) इति निगमान्तरम् ॥ ॥ २५ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७" इत्यस्माद् प्रतिप्राप्तम्