"कौषीतकिब्राह्मणम्/अध्यायः १४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
}}
<poem><span style="font-size: 14pt; line-height: 200%">
; १४.१ आज्यशस्त्रम्
अथात आज्यम् ।
आज्येन वै देवाः सर्वान् कामान् आजयन्त् सर्वम् अमृतत्वम् ।
पङ्क्तिः ५२:
संवत्सरस्य एव आप्त्यै ।
 
; १४.२ सूक्तपाठविधिः
अथ सप्तर्चम् आज्यम् शंसति ।
सप्त वै छन्दांसि ।
पङ्क्तिः १०३:
आहुतीनाम् प्रतिष्ठित्यै ।
; १४.३ आह्वानम्
शोंसावो ३ इति प्रातःसवन आह्वयते ।
शोंसामो दैव इत्य् अध्वर्युः ।
पङ्क्तिः १३७:
जागते अमुष्मिंल् लोके जागतो असाव् आदित्यो अध्यूढः ।
; १४.४ प्रउगशस्त्रम्
आज्यम् शस्त्वा प्रउगम् शंसति ।
आत्मा वै यजमानस्य आज्यम् ।
पङ्क्तिः १७४:
तेन तृतीय सवनम् आप्तम् ।
 
; १४.५ प्रउगशस्त्रम्
अथ वैश्वदेवीम् पुरोरुचम् शंसति ।
सा षट्पदा भवति ।
"https://sa.wikisource.org/wiki/कौषीतकिब्राह्मणम्/अध्यायः_१४" इत्यस्माद् प्रतिप्राप्तम्