"ऋग्वेदः सूक्तं १०.२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
 
<poem><span style="font-size: 14pt; line-height:200%">
<div class="verse">
<pre>
भद्रं नो अपि वातय मनः ॥१॥
अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् ।
Line ३२ ⟶ ३१:
गिर आ वक्षत्सुमतीरियान इषमूर्जं सुक्षितिं विश्वमाभाः ॥१०॥
 
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल १०}}
== ==
{{सायणभाष्यम्|
 
‘भद्रम्' इति दशर्चं चतुर्थं सूक्तम् । आद्यैकपदा दशाक्षरा विराट् । 'अग्निमीळे भुजाम्' इत्येषानुष्टुप् । नवमी विराट् दशमी त्रिष्टुप् मध्ये षट् गायत्र्यः । इदमादीनां सप्तसूक्तानामिन्द्रपुत्रः प्रजापतिपुत्रो वा विमद ऋषिर्वसुक्रपुत्रो वसुकृदाख्यो वा । इदमुत्तरं चाग्नेयम् । तथा चानुक्रान्तं -- ’सप्तोत्तराण्यैन्द्रो विमदः प्राजापत्यो वा वासुक्रो वसुकृद्वा भद्रं दशाग्नेयं तु गायत्रमाद्यैकपदा पाद एव वा शान्त्यर्थः परानुष्टुबन्त्ये विराट्त्रिष्टुभौ' इति । गतो विनियोगः ॥
 
 
भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥१
 
भ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ ॥
 
भद्रम् । नः । अपि । वातय । मनः ॥
 
 
अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुं ।
 
यस्य॒ धर्म॒न्त्स्व१॒॑रेनीः॑ सप॒र्यंति॑ मा॒तुरूधः॑ ॥२
 
अ॒ग्निम् । ई॒ळे॒ । भु॒जाम् । यवि॑ष्ठम् । शा॒सा । मि॒त्रम् । दुः॒ऽधरी॑तुम् ।
 
यस्य॑ । धर्म॑न् । स्वः॑ । एनीः॑ । स॒प॒र्यन्ति॑ । मा॒तुः । ऊधः॑ ॥
 
अग्निम् । ईळे । भुजाम् । यविष्ठम् । शासा । मित्रम् । दुःऽधरीतुम् ।
 
यस्य । धर्मन् । स्वः । एनीः । सपर्यन्ति । मातुः । ऊधः ॥
 
 
 
यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धयं॑ति ।
 
भ्राज॑ते॒ श्रेणि॑दन् ॥३
 
यम् । आ॒सा । कृ॒पऽनी॑ळम् । भा॒साऽके॑तुम् । व॒र्धय॑न्ति ।
 
भ्राज॑ते । श्रेणि॑ऽदन् ॥
 
यम् । आसा । कृपऽनीळम् । भासाऽकेतुम् । वर्धयन्ति ।
 
भ्राजते । श्रेणिऽदन् ॥
 
 
 
अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अंता॑न् ।
 
क॒विर॒भ्रं दीद्या॑नः ॥४
 
अ॒र्यः । वि॒शाम् । गा॒तुः । ए॒ति॒ । प्र । यत् । आन॑ट् । दि॒वः । अन्ता॑न् ।
 
क॒विः । अ॒भ्रम् । दीद्या॑नः ॥
 
अर्यः । विशाम् । गातुः । एति । प्र । यत् । आनट् । दिवः । अन्तान् ।
 
कविः । अभ्रम् । दीद्यानः ॥
 
 
 
जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे ।
 
मि॒न्वन्त्सद्म॑ पु॒र ए॑ति ॥५
 
जु॒षत् । ह॒व्या । मानु॑षस्य । ऊ॒र्ध्वः । त॒स्थौ॒ । ऋभ्वा॑ । य॒ज्ञे ।
 
मि॒न्वन् । सद्म॑ । पु॒रः । ए॒ति॒ ॥
 
जुषत् । हव्या । मानुषस्य । ऊर्ध्वः । तस्थौ । ऋभ्वा । यज्ञे ।
 
मिन्वन् । सद्म । पुरः । एति ॥
 
 
 
स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति ।
 
अ॒ग्निं दे॒वा वाशी॑मंतं ॥६
 
सः । हि । क्षेमः॑ । ह॒विः । य॒ज्ञः । श्रु॒ष्टी । इत् । अ॒स्य॒ । गा॒तुः । ए॒ति॒ ।
 
अ॒ग्निम् । दे॒वाः । वाशी॑ऽमन्तम् ॥
 
सः । हि । क्षेमः । हविः । यज्ञः । श्रुष्टी । इत् । अस्य । गातुः । एति ।
 
अग्निम् । देवाः । वाशीऽमन्तम् ॥
 
 
 
य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य ।
 
अद्रेः॑ सू॒नुमा॒युमा॑हुः ॥७
 
य॒ज्ञ॒ऽसह॑म् । दुवः॑ । इ॒षे॒ । अ॒ग्निम् । पूर्व॑स्य । शेव॑स्य ।
 
अद्रेः॑ । सू॒नुम् । आ॒युम् । आ॒हुः॒ ॥
 
यज्ञऽसहम् । दुवः । इषे । अग्निम् । पूर्वस्य । शेवस्य ।
 
अद्रेः । सूनुम् । आयुम् । आहुः ॥
 
 
 
नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ ।
 
अ॒ग्निं ह॒विषा॒ वर्धं॑तः ॥८
 
नरः॑ । ये । के । च॒ । अ॒स्मत् । आ । विश्वा॑ । इत् । ते । वा॒मे । आ । स्यु॒रिति॑ स्युः ।
 
अ॒ग्निम् । ह॒विषा॑ । वर्ध॑न्तः ॥
 
नरः । ये । के । च । अस्मत् । आ । विश्वा । इत् । ते । वामे । आ । स्युरिति स्युः ।
 
अग्निम् । हविषा । वर्धन्तः ॥
 
 
 
कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् ।
 
हिर॑ण्यरूपं॒ जनि॑ता जजान ॥९
 
कृ॒ष्णः । श्वे॒तः । अ॒रु॒षः । यामः॑ । अ॒स्य॒ । ब्र॒ध्नः । ऋ॒ज्रः । उ॒त । शोणः॑ । यश॑स्वान् ।
 
हिर॑ण्यऽरूपम् । जनि॑ता । ज॒जा॒न॒ ॥
 
कृष्णः । श्वेतः । अरुषः । यामः । अस्य । ब्रध्नः । ऋज्रः । उत । शोणः । यशस्वान् ।
 
हिरण्यऽरूपम् । जनिता । जजान ॥
 
 
 
ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषाः॑ ।
 
गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥१०
 
ए॒व । ते॒ । अ॒ग्ने॒ । वि॒ऽम॒दः । म॒नी॒षाम् । ऊर्जः॑ । न॒पा॒त् । अ॒मृते॑भिः । स॒ऽजोषाः॑ ।
 
गिरः॑ । आ । व॒क्ष॒त् । सु॒ऽम॒तीः । इ॒या॒नः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥
 
एव । ते । अग्ने । विऽमदः । मनीषाम् । ऊर्जः । नपात् । अमृतेभिः । सऽजोषाः ।
 
गिरः । आ । वक्षत् । सुऽमतीः । इयानः । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२०" इत्यस्माद् प्रतिप्राप्तम्