"ऐतरेय आरण्यकम्/आरण्यक १/अध्यायः ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">1.4.1
 
अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । अथातो ग्रीवास्ता आचक्षते यथा छन्दसमुष्णिह इति, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । अथातः शिरस्तद्गायत्रीषु भवत्यग्रं वै छन्दसां गायत्र्यग्रमङ्गानां शिरस्तदर्कवतीषु भवत्यग्निर्वा अर्कस्ता नव भवन्ति नवकपालं वै शिरो दशमीं शंसति त्वक्केशा इत्येव सा भवत्यथो स्तोमातिशंसनाया एव तौ त्रिवृच्च स्तोमौ भवतो गायत्रं च च्छन्द एतयोर्वै स्तोमच्छन्दसोः प्रजातिमनु सर्वमिदं प्रजायते यदिदं किंच प्रजात्यै, इति । प्रजायते प्रजया पशुभिर्य एवं वेद, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । अथातो विजवस्ता विराजो भवन्ति तस्मात्पुरुषः पुरुषमाह वि वा अस्मासु राजसि ग्रीवा वै धारयसीति स्तभमानं वा यद्वा द्रुताः संबाह्ळतमाः सत्योऽन्नतमां प्रत्यच्यन्तेऽन्नं हि विराळन्नमु वीर्यम्, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति ।।
पङ्क्तिः २३:
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थोऽध्यायः ।। ४ ।।
 
</span></poem>