"पृष्ठम्:भामहालङ्कारः.pdf/६" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: 3iRfes '. -^ ■ ^ ^' ■ _ 'SI nQ ' II 8A li ' . '. ."O ** I . . II sr^K^f^iiSKilfC^ H mm i(; I lIHoll... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
मामहालङ्कारेगूढंशब्दाभिधानश्च न प्रयोज्यं कथञ्चन।....। सुधियामपि नैवेदमुपकाराय कल्पते ॥ ४५ ॥ असितर्चितंगदिच्छ खःक्षितां पतिरहिदृक् । अमिद्भिः शुभ्रदृग्दृष्टैर्दिों जेन्नीयिषीष्ट वैः ॥ ४६ ।। श्रुतिदुष्टार्थदुष्टे च कलनांदुष्टमित्यपि । श्रुतिकष्टं तथैवाहुवची दोषं चतुर्विधम् ॥ १७ ॥ विड्चेंविष्ठितक्लिन्नच्छिन्नवान्तप्रवृत्तयः ।, प्रचारधर्षितोद्गारविसर्गहदयन्त्रितः ॥ ४८.॥ हिरण्यरेताः सम्बाधः पेलवोपस्थिताण्डजाः । वाकाटवायचेति श्रुतिदुष्टा मता. गिरः ।। ४९ ॥ अर्थदुष्टं पुनर्जेयं यत्रोक्ते जायते मतिः । असभ्यवस्तुविषया शब्देस्ताचिभिर्यथा ॥५०॥ हन्तुमेव प्रवृत्तस्य स्तब्ध विवरैषिणः । पतनं जायतेऽवश्यं कृच्छेण पुनरुन्नतिः ॥ ११ ॥ पदद्दयस्य सन्धाने यदनिष्टं प्रकल्पते । तदाहुः कंल्पनादुष्टं संशौर्याभरण यथा ॥ ५२ ॥
3iRfes
१ असिवर्तिभुगदिक्षित स्वः:

किपतिद्वदृक् ।। अमीभिः शुम्ररम्वृद्विषो जम्नायिषाएं वः ||--8। ३ छिन्नफ़िल-क।" ३ हदयं वृताः १ (यन्त्रिता: १-ग। ४ स्तम्भस्य (स्तब्धय १) । ६ प्रगल्भते-क प्रफयते-थे।
'. -^ ■

^

^'


_

'SI

nQ '

II 8A li

' .

'.

."O

**

I

. .

II

sr^K^f^iiSKilfC^

H

mm

i(;

I

lIHoll

11 i u

m

i

li^r^ft nt[h~n I

H 0Mf|^e-^^ i '^tm: t
^
(wwfitf)^ I
«i sm^--^
I

?)-»! I
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/६" इत्यस्माद् प्रतिप्राप्तम्