"पृष्ठम्:भामहालङ्कारः.pdf/१०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: f ft 1 ^ 11 gqmf q; qq^l^j q;,^ || ^yg u qirq? n 5?RrqRqqrF«fr^r qqqjsqqql^q'l j 3<^ || q»|oqf7qiq qqTqn% ^qqtJTf... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
f


१० : भामहालङ्कारे
ft 1 ^ 11
कृत्स्नं च सर्वपादेषु दुष्कृतं. साधु तादृशम् ॥ १६ ॥ तुल्यश्रुतीनां भिन्नानामभिधेयैः परस्परम् । वर्णनां यः पुनवदो यमकं तन्निंगद्यते ॥ १७॥ प्रतीतशब्दमोजस्वि सुश्लिष्टपदसन्धि चे । प्रसादिवभिधानंच यमकं कृतिनां मतम् ॥ १८ ॥ नानाधात्वर्थगम्भीरा यमकव्यपदेशिनी। प्रहेलिका सा छुदिता रामशमीच्युतोत्तरे ॥ १९ ॥ काव्यान्यपि यदीमान व्याख्यागम्यानि शास्त्रवत् । उत्सवः सुधियामेव हन्त ! दुर्मेधसो हताः ॥ २० ॥ उपमानेन यत्तत्त्वमुपमेयस्य रूप्यते । गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ॥ २१ ॥ समस्तवस्तुविषयमेकदेशविवर्ति । द्विधा रूपकमुद्दिष्टमेतत्तच्चोंच्यते यथा ॥ २२ ॥ शकम्भिोमदसृजस्तुङ्गा जलददन्तिनः ।. नियन्ती मण्डयन्तीमे शक्रकेार्मुककाननम् ॥ २३ ॥ तडिंडलयकक्ष्याणां बलाकामालभारिणीम् । पयोमुचां ध्वनिर्धारो दुनोति मम तां प्रियाम् ॥२४॥ आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते ।

१ सीकर-
gqmf q; qq^l^j q;,^
२ निर्यान्तो मदयन्तीमे शुक्रकामुककारणम्-ग

|| ^yg u

qirq?



n

5?RrqRqqrF«fr^r qqqjsqqql^q'l j
3<^ ||

q»|oqf7qiq qqTqn% ^qqtJTfqil%
HRqiqq fsq J

|

pR (I s^o

qxrxqgqwq ^cq^
|
5'RRf WrfT Sff ^qq? qpT ^FSilF (I

ft

^qfqqRiliqqq^^qrmi^^ I

li^qi ^q^jf^q^rg^'Sqq qqj || ;^^ ||

f^qt'cfr T'^q^diq
9l%g^^^eRioii

II

II

I

1^12^ suft^ |!i»% w gf a^pj|,^g„

K

^

uSsBiSewncei^-n
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/१०" इत्यस्माद् प्रतिप्राप्तम्