"पृष्ठम्:भामहालङ्कारः.pdf/१३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: l5?f: ^ I qfigjRci g5ii?gHmT5^i^r5i%^m1g¥ji8 «!i f^l%^^l5qiR %qiR »?f I ?s II ^ H II ?R^ f!i«5g: I ^r^fRU ^^^l i%m... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
l5?f: ^
I
qfigjRci g5ii?gHmT5^i^r5i%^m1g¥ji8 «!i
f^l%^^l5qiR %qiR


'''द्वितीयः परिच्छेदः । अखण्डमण्डलः केन्दुः क कान्ताननमद्युति ।.. यत्किञ्चित् कान्तिसामान्याच्छशिनैवोपमीयते॥४४॥ किञ्चित्काव्यानि नेयानि लक्षणेन महात्मनाम् । दृष्टं वा सर्वसारूप्यं राजमित्रे यथोदितम् ॥ ४५ ॥'''
»?f


'''सूर्याशुसम्मीलितलोचनेषु । | दीनेषु पद्मानिलनिर्मदेषु । साध्व्यः स्वगेहेष्विव भर्तहानाः | केका विनेशुः शिखिनां मुखेषु ।। ४६ ॥ निष्पेतुरास्यादिव तस्य दीप्ताः ।'''
I


'''शरा, धनुर्मण्डलमध्यभाजः ।, जाज्वल्यमाना इव वारिधारा'''
?s


'''दिनाद्धभाजः परिवेषणोऽर्कात् ॥.४७ ॥ । ।'''
II ^ H II


'''. शीखवर्धनस्य । कथं पातोऽम्बुधाराणां ज्वलन्तीनां विवस्वतः ।। असम्भवाद्यं, युक्त्या तेनासम्भव उच्यते ॥ १८ ॥ ' तत्रासम्भविनार्थेन कः कुयादुपमा कृती ।... ,'''
?R^
f!i«5g:


'''को नाम वहिनौपम्यं कुर्वीत शशलक्ष्मणः ।। ४९ ॥ यस्यातिशयवानर्थः कथं सोऽसम्भवो मतः । इष्टं चातिशयार्थत्वमुपमोत्प्रेक्षयोर्यथा ॥ ५० ॥ १ विनेदुः–क'''
I
^r^fRU

^^^l i%m^T S^ 11

11

(q«qg^i?gn%
sjj^j

I'

^isg^gTRr

II

qrais^^i^i^t
3T?i^gKg.3^^'^i

II

I

II

U

1#M

#i 5r[»f

q^qrfii5i^^R^»
fg
fq^S'^

II 8 Ml

#s^i**i^i
11

I

1^
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/१३" इत्यस्माद् प्रतिप्राप्तम्