"पृष्ठम्:भामहालङ्कारः.pdf/१७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: I to It «<5- II q^f# iT*q^s?qTsq^?FfqR(q^Norj | fTI qq ^v RqTrsqtqiiw: I "qit: ||< ©ii qqr qf ^i^if^spFcinRt?^ I q5=q... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
I


'''द्वितीयः परिच्छेदः । । नीपोऽविलिप्तसुरभिरभ्रष्टकलुषं जलम् ॥ ७८.॥ यत्रोक्ते गम्यतेऽन्योऽर्थस्तत्समानविशेषणः । सा समासोक्तिरुद्दिष्टा संक्षिप्तार्थतया यथा ॥७९॥ . स्कन्धवानृजुरव्यालः स्थिरोऽनेकैमहाफलः । जातस्तरुरयं चोचैः पातितश्च नभस्वता ।।८०॥ निमित्ततो वचो यत्तु लोकातिक्रान्तगोचरम् ।। मन्यन्तेऽतिशयोक्तिं तामलङ्कारतया यथा ॥८॥ स्वपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिताः । अन्वमीयन्त भृङ्गालिवाची सप्तच्छदद्रुमाः ॥८२॥ अपां यदि त्वकू शिथिला च्युता स्यात् फणिनामिव । तदा शुक्लांशुकानि स्युरङ्गेष्वम्भसि योषिताम् ॥८३॥ इत्येवमादिरुदिता गुणातिशययोगतः ।। सवैवातिशयोक्तिस्तु तर्कयेत् तां यथागमम् ॥८४॥ सैषा सर्वैव वक्रोक्तिरनया विभाव्यते । यत्नोऽस्या कविना कार्यः कोऽलङ्कारोऽनया विना ॥८५॥ हेतुश्च सूक्ष्म लेशोऽथ नालङ्कारतया मतः ।। समुदायाऽभिधानस्य वक्रोक्त्यनभिधानतः ॥ ८६ ।। गतोऽस्तमक भातीन्दुयन्ति वासाय पक्षिणः । इत्येवमादि, किं काव्यं वार्तामैनां प्रचक्षते ॥८७॥ १. संक्षिभार्था यथा तथा-क। २. स्थिरोऽङ्क-छ।'''
to
It «<5- II

q^f# iT*q^s?qTsq^?FfqR(q^Norj
|

fTI

qq ^v
RqTrsqtqiiw: I
"qit:

||< ©ii

qqr qf ^i^if^spFcinRt?^ I
q5=q5%sm5iqn% ciw^fR^iqr ^qr ii^m
^q^q^iqfu>qr q^scqiw f^frfl^rr: I
si^qqlq^cT ^fTi%qfqi
iKtll

3Tq[ qf? cq^ ilri'^^r

^R^qiPfq I

qif^am,^
.fi?qqi(qqi%qt ^'Tiiqqiqqtqqi i

elqiRqrq"i!^?3 alq^ m qqmq^ 11^
Irqi a^q q5pfT%^qqT^ (qqisqq I

q^stqr q;iqqTq;iqi#s5yfT?isqqn1qT il<5Hll

%#sq qi^fitqqi qq: i
qwqiqisf^qRtq qspiq^qqi^qRaMi c n '
qwra liiW!i
f^qqqTi^ 1% ^i5q qi^maf
ii^^ll
nS

t ^ - -■

?. ^%(ii%n qqi
q

-


.- -

-


i ^

... - -

-

^

i
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/१७" इत्यस्माद् प्रतिप्राप्तम्