"पृष्ठम्:भामहालङ्कारः.pdf/१९" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: =^^1: &^f II tir fWrfe arsRfcisr^mf pq^pjtTii^ I oqi^r^li^^ II ;( n «4ii%mR€^ ^ ^reF$|v|5=^H II ^ ^ w if n« H 'R... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
=^^1:


'''अथ तृतीयः परिच्छेदः। प्रेयो रसवदूर्जस्त्रि. पर्यायोक्तं समाहितम् । डिप्रकारमुदात्तं च भेदैः श्लिष्टमपि त्रिभिः ॥१॥ अपह्नुतिं विशेषोक्तिं विशेष तुल्ययोगिताम् ।। अप्रस्तुतप्रशंसां च व्याजस्तुतिनिदर्शने ॥ २ ॥ उपमारूपकं चान्यदुपमैयोयमामपि ।। सहोक्तिपरिवृत्ती च ससन्देहमनन्वयम् ॥ ३ ॥ उत्प्रेक्षावयवं चान्ये संसृष्टमपि चापरे । भाविकत्वं च निजगुरलङ्कार सुमेधसः ॥ ४ ॥ प्रेयो गृहागतं कृष्णमवादीडिदुरो यथा । . अद्य या मम गोविन्द जाता त्वयि गृहागते । कालेनैषा भवेत् प्रीतिस्तवैवागमनात पुनः ॥ ५ ॥ रसवद् दर्शितस्पष्टशृङ्गारादिरसे यथा । देवी समागमदु धर्ममरकरण्यतिरोहिंता ॥ ६ ॥ ऊर्जस्व कर्णेन यथा पार्थाय पुनरामतः । हिः सन्दधाति किं कर्णः शल्येत्यहिरपीकृतः ॥ ७॥ पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते । । उवाच रत्नाहरणे चैद्य शार्ङ्गधनुर्यथा ॥ ८॥ गृहेवध्वंसु वा नान्नं भुमहे यदधीतिनः।'''
&^f II tir

fWrfe

arsRfcisr^mf

pq^pjtTii^ I

oqi^r^li^^ II ;( n

«4ii%mR€^ ^ ^reF$|v|5=^H II ^
^
w

if

n« H

'R <n^5?^
5flftaL

1
|| h ^

#SrcTW^HifW^ i
II % H

II::

ft

lf^^%^5|j 11 % II

^ 5rj#^«f«rr u < ii
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/१९" इत्यस्माद् प्रतिप्राप्तम्