"पृष्ठम्:भामहालङ्कारः.pdf/२४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: It "<& II >9 . ^ 25T^&^I^«i€T w II n^sfcf 5ifcl I i^F^T H«^ii II II sri^q^irql: I o llH® ii ^i: IIH^U STr... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
It
"<&


'''२४ . भामहालङ्कारः । इन्दीवराभनयनं तवेव वदनं तव ।। ४६ ॥ श्लिष्टस्यार्थेन संयुक्तः किञ्चिदुत्प्रेक्षयान्वितः । रूपकार्थेन च पुनरुत्प्रेक्षावयव यथा ॥ १७ ॥ तुल्योदयावसानत्वाद गतेऽस्तं प्रति भास्वति । वासाय वासरः क्लान्तो विशतीव तमगृहम् ॥४८॥ वरा विभूषा संसृष्टिर्बह्वलङ्कारयोगतः । रचिता रत्नमालेव सा चैवमुदिता यथा ॥ ४९ ॥ गाम्भीर्यलाघववतोयुवयोः प्राज्यरत्नयोः । सुखसेव्या जनानां त्वं दुष्टग्राहोऽम्भसा पतिः ॥५०॥ अनलकृतकान्तं ते वदनं वनजयुति ।। निशाकृतेः प्रकृयैव चारोः का वास्त्यलकृतिः ॥११॥ अन्येषामपि कर्त्तव्या संसृष्टिरनया दिशा । कियदुद्धडितज्ञेभ्यः शक्यं कथयितुं मया ॥ १२ ॥ भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् । प्रत्यक्षा इव दृश्यन्ते यत्रा भूतभाविनः ॥५३॥ चित्रोदात्तादभुतार्थत्वं कथायाः स्वभिनीतत । शब्दानाकुलता चेति तस्य हेतु प्रचक्षते ॥५४॥ आशीरपि च केषाञ्चिदलङ्कारतया मता। सौहृदय्या(स्या?)विरोधोको प्रयोगोऽस्याश्चतुयथा ॥५५॥ १ निशाकृतं-ग। ३ स्वविनीतताघ ।'''
II

>9 .

^ 25T^&^I^«i€T

w

II

n^sfcf 5ifcl

I

i^F^T

H«^ii
II

II

sri^q^irql: I
o

llH® ii

^i:

IIH^U

STrqqiqi^ ^qt #tfeW lt5» I
l^qqsilq^^qj
II H ^ II

^ilq^fRt^ Rig: srq^ftqq

i

smm ?q ^q# qRisft

uh^ii

qi5^m!f^5it %ff mM II wn^h uhsii
^l^#t It %qj%^^qt iqt I
#|pqt(|qit)||i||i®irt^

tlH Hii
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/२४" इत्यस्माद् प्रतिप्राप्तम्