"पृष्ठम्:भामहालङ्कारः.pdf/२६" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: 5i5^^5i qf^^re ^ X W ^q>i^^i^i^qrqinqf%frl^ ^1 jfft^^ljssFa^q 5s 'q q«q% n R II 3Tqi4fq^qqqi^ h n^t qqqiqqqr. 1 Sf^qr^ q^... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
5i5^^5i qf^^re
^ X W
^q>i^^i^i^qrqinqf%frl^ ^1


'''अथ चतुर्थः परिच्छेदः॥'''
jfft^^ljssFa^q 5s 'q q«q% n R II
3Tqi4fq^qqqi^ h n^t qqqiqqqr. 1


'''अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।.. | शब्दहीने यतिभ्रष्टे भिन्नवृत्त विसन्धि च ॥ १ ॥ देशकालकलालोकन्यायागमविरोधि च । प्रतिज्ञाहेतुदृष्टान्तहीनं दुष्टं च नेष्यते ॥ २ ॥ अपार्थमित्यपेतार्थं स चार्थः पदंवाक्ययोः । अर्थवान् वर्णसंघातृः सुप्तिङन्तं पदं पुनः ॥ ३ ॥ पदानामेवं संघातः सापेक्षाणां परस्परम् ।। निराकाक्षं च तद्दाक्यमेकवस्तुनिबन्धनम् ॥ ४ ॥ क्रमवृत्तिषु वर्णेषु संघातादि न युज्यते । बुडौ तु सम्भवत्येतद्न्यत्वेऽपि प्रतिक्षणम् ॥ ५ ॥ धीरन्त्यशब्दविषया वृत्तवाहितैस्मृतिः । वाक्यमित्याहुरपरे न शब्दाः क्षणनश्वराः ॥ ६ ॥ अत्रापि बहु वक्तव्यं जायते तत्तु नोदितम् ।। गुरुभिः किं विवादेन यथाप्रकृतमुच्यते ॥ ७॥ समुदायार्थशून्यं यत्तदपार्थकमिष्यते । दाडिमानि दशोऽषपाः षड़िल्यादि यथोदितम् ॥ ८ ॥ १ धीरत्न्यशब्दविषयावृत्तपर्णाहितस्मृतिः।'''
Sf^qr^ q^n^qiq:

qq qq: fl q 11

qqrqi^q mm: fin^f qtw*?, I
^ qg:iqqq^q^crRq5=qqq[ II « 11

qsqfl^q q^q

q qsqq
|

5^r 5 f!^q^ciq^s(^ qf^^or^ II H II
#c??q^st!qqqT i^qoilf%|[^fq{
qtfqftcqifr?^ H 51^:'^oiqsqri: II A |l

ai^fq q|q^s?t iiiqq

Wlftciqi I

gqiis 1% i|qt^ qqfq^l^q^ [| vs II
qifeqi<% qwi?iii iteqid qqMqq^ U € ii
-w:i:v-^-.v.:--,V-,^,-...-,:T^g:Li ,i.
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/२६" इत्यस्माद् प्रतिप्राप्तम्