"पृष्ठम्:भामहालङ्कारः.pdf/३०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: I 5ri^%^ JiCr^^iT? II ^^11 ^ifq^qniq; li^vsil 'qrq: sm^ ciiil^: I sTcu '^qlqfiiTR'igiiqd q^qr qqr n^^ii a^q ^fqq: q2?... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
I


'''| भामहालङ्कारेतेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः । । प्रवर्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥ ३६॥ धावतां सैन्यवाहाना फेनवारि मुखच्युतम् ।। चकार जानुदघ्नापान प्रतिदिङ्मुखमध्वनः ॥३७॥ न्यायः शास्त्रं त्रिवर्गोंक्तिर्दण्डनीतिं च तां विदुः । अतो न्यायविरोधीष्टमपेतं यत्तया यथा ॥३८॥ विजिगीषुमुपन्यस्य वत्सेशं वृद्धदर्शनम् ।, तस्यैव कृतिनः पश्चादभ्यधाच्चारशून्यताम् ॥३९॥ अन्तर्योधशतकीर्णं सालङ्कायननेतृकम् । तथाविधं ग़जच्छद्म नाऽज्ञासीत् स स्वभगतम् ॥४०॥ । यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये ।। अहो नु मन्दिमा तेषां भक्ति नास्ति भर्तरि ॥४१॥ शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः । ममणि परिहत्याऽस्य पतिष्यन्तीति काऽनुमा ॥४२॥ हताऽनेन मम भ्राता मम पुत्रः पिता मम ।। मातुलो भागिनेयश्च रुषा संरब्धचैतसः ॥ ३॥ अस्यन्तो विविधान्याऽऽज़वायुधान्यपरधिनम् । एकाकिनमरण्यान्या ने न्युर्वत्र; कथम् ॥४४॥'''
5ri^%^ JiCr^^iT?


'''पा (श्च १)-ग० । नेत्र कम्-ग, नेत्रकम्'''
II ^^11


'''२ अन्तयाँधं शताकी-घ० । ।'''
^ifq^qniq;

li^vsil

'qrq: sm^

ciiil^: I

sTcu '^qlqfiiTR'igiiqd q^qr qqr n^^ii

a^q ^fqq: q2?Tq*qqi^fr^'qqR tl^*^''
aTfqqiq^Tai^lo?

qf^ qtq%q ci^q ^1%!: ^m»?i^ I

3Tfi 5 qF^qi hm ¥n%q1 qi^q *iqiV ii« 9 il
qifri^ qR^tqfSfq qfq^?aift q»Tsgqr lisqil

f#sqq qq wmi m ^:

qi|A

i

qqi |T^q#a^l H^HI

f^iqqRqiss^iqifqi'^q^iTqq^ I
gcpiiiRqf^qf q f?gipt qjqq^ ii«vjii
^ qt(qt ?)—no I
1^

%

i||^

I
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/३०" इत्यस्माद् प्रतिप्राप्तम्