"पृष्ठम्:भामहालङ्कारः.pdf/३१" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: Rs;^i ^ qqf?cl nm |5[ ^ms^ ^s ft i 3 srm'ft «i^5iT^im ^ 3ft fjft ftn'iS'^ 3T<«^5i ^^iwa^oi fl;5?'T^*' Ck ^ ^ " H... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
चतुर्थः परिच्छेदः । नमोऽस्तु तेभ्यो विडयो येऽभिप्रायं कवेरिमम् । शास्त्रलोकात्रपास्यैव नयन्ति नयवेदिनः ॥४५॥ सचेतसे वनेभस्य चर्मणा निर्मितस्य च ।। विशेष वेद बालोऽपि कष्टं किं नु कथं नु तत् ॥ ६॥
Rs;^i
आगमो धर्मशास्त्राणि लोकसीमा च तत्कृता । तहिरोधि तदाचारंव्यतिक्रमणतो यथा ॥४७॥ . भूभृतां पीतसोमानां न्याय्ये वर्मनि तिष्ठताम् । अलङ्करिष्णुना वंशं गुरौ सति जिगीषुणा ॥४८॥ अभार्योंढेन संस्कारमन्तरेण डिजन्मना ।.. नरवाहनदत्तेन वेश्यावान् निशि पडितः ॥४९॥ ने दूषणायाऽयमुदाहृतो विधि

ने चाभिमानेन किमु अतीयते । कृतात्मनां तत्वदृशां च मादृशो ।
^
जनोऽभिसन्धि के इवाऽवभेत्स्यते ।। १० ।। * इति श्रीभामहालङ्कारे चतुर्थः परिच्छेदः ।

qqf?cl

nm |5[ ^ms^ ^s ft i

3

srm'ft «i^5iT^im

^

3ft fjft ftn'iS'^
3T<«^5i ^^iwa^oi fl;5?'T^*'
Ck

^

^

"

H ^ii^'Ti^n ftg
mm
ms#!
sr^sfttiw m

*
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/३१" इत्यस्माद् प्रतिप्राप्तम्