"ऋग्वेदः सूक्तं १०.४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
पर ते यक्षि पर त इयर्मि मन्म भुवो यथा वन्द्यो नोहवेषु |
धन्वन्निव परपा असि तवमग्न इयक्षवे पूरवेप्रत्न राजन ॥
यं तवा जनासो अभि संचरन्ति गाव उष्णमिव वरजंयविष्ठ |
दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसि रोचनेन ॥
शिशुं न तवा जेन्यं वर्धयन्ती माता बिभर्तिसचनस्यमाना |
धनोरधि परवता यासि हर्यञ जिगीषसेपशुरिवावस्र्ष्टः ॥
 
मूरा अमूर न वयं चिकित्वो महित्वमग्ने तवमङग वित्से |
शये वव्रिश्चरति जिह्वयादन रेरिह्यते युवतिंविश्पतिः सन ॥
कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः |
अस्नातापो वर्षभो न पर वेति सचेतसो यं पर्णयन्तमर्ताः ॥
तनूत्यजेव तस्करा वनर्गु रशनाभिर्दशभिरभ्यधीताम |
इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथंन शुचयद्भिरङगैः ॥
 
बरह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत |
रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुछन ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४" इत्यस्माद् प्रतिप्राप्तम्