"जैमिनीयं ब्राह्मणम्/काण्डम् १/२९१-३००" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">रथन्तरसाम्ना यष्टव्यां3 बृह... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">रथन्तरसाम्ना यष्टव्यां3 बृहत्साम्ना3 इति मीमांसन्ते। रथन्तरसाम्नेति हाहुस् सावयसाः। इदं रथन्तरम् इदं विद्म। को विदिताद् अविदितम् उपेयात्। यथा ह वै कूपस्य खातस्य गम्भीरस्य परस् तमिस्रम् अव ददृश एवं ह वै शश्वत् परस्ताद् अन्तरिक्षस्यासौ लोकः। तत् कस् तद् वेद यदि तत्रास्ति वा न वा। अद्य् उ ह वै शश्वद् अस्मिन्न् एव लोके ऽसौ लोक उपजीवति। स यो ऽपि दश कृत्वो यजेत रथन्तरसाम्नैव यजेतेति॥
 
बहत्साम्ना यष्टव्यम् इत्य् आहुर् आरुणिसात्ययज्ञयो ऽदो बृहत्। तद् अद उत्क्रान्तम् अपहतपाप्मं श्वोवसीयसं नाधिष्ठीवन्ति नाधिचरन्ति नाध्यासते। बहुर् इमं लोकम् अपवदति बहुर् अवमोंसत उभाव् अस्मिन् जीवतः पुण्यकृच् च पापकृच् च। अथाह उत्क्रान्तम् अपहतपाप्मं श्वोवसीयसम्। नामुष्मिन् पापकृज् जीवति। अध्य् उ ह वै शश्वद् अमुष्मिन्न् एव लोके ऽयं लोकः। अमुतः प्रदानाद् ध्य् अयं लोको जीवति। य़ा ह्य् अमुतो वृष्टिः प्रदीयते ताम् अयं लोक उपजीवति। स यो ऽपि दश कृत्वोय जेत बृहत्साम्नैव यजेतेति॥
पङ्क्तिः ६७:
 
 
</span></poem>