"ऋग्वेदः सूक्तं १.१८०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
 
</span></poem>
 
== ==
{{सायणभाष्यम्|
अथ चतुर्विंशेऽनुवाके द्वादश सूक्तानि । तत्र ' युवो रजांसि ' इति दशर्चं प्रथमं सूक्तमागस्त्यं त्रैष्टुभम् । तुह्यादिपरिभाषया इदमादिसूक्तपञ्चकमाश्विनम् । ' युवोर्दशाश्विनं वै ' इत्यनुक्रमणिका । एतदादीनि तृतीयवर्जितानि पञ्च सूक्तानि प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि विनियुक्तानि । ‘ अथाश्विनः' इति खण्डे सूत्रितं - युवो रजांसीति पञ्चानां तृतीयमुद्धरेत्' ( आश्व. श्रौ. ४. १५) इति ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१८०" इत्यस्माद् प्रतिप्राप्तम्