"ऋग्वेदः सूक्तं १.१२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
{{ऋग्वेदः मण्डल १}}
<div class="verse">
<pre>
का राधद्धोत्राश्विना वां को वां जोष उभयोः ।
कथा विधात्यप्रचेताः ॥१॥
 
विद्वांसाविद्दुरः पृच्छेदविद्वानित्थापरो अचेताः ।
नू चिन्नु मर्ते अक्रौ ॥२॥
 
ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य ।
प्रार्चद्दयमानो युवाकुः ॥३॥
 
वि पृच्छामि पाक्या न देवान्वषट्कृतस्याद्भुतस्य दस्रा ।
पातं च सह्यसो युवं च रभ्यसो नः ॥४॥
 
प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् ।
प्रैषयुर्न विद्वान् ॥५॥
 
श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम् ।
आक्षी शुभस्पती दन् ॥६॥
 
युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतम् ।
ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः ॥७॥
 
मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः ।
स्तनाभुजो अशिश्वीः ॥८॥
 
दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै ।
इषे च नो मिमीतं धेनुमत्यै ॥९॥
 
अश्विनोरसनं रथमनश्वं वाजिनीवतोः ।
तेनाहं भूरि चाकन ॥१०॥
 
अयं समह मा तनूह्याते जनाँ अनु ।
सोमपेयं सुखो रथः ॥११॥
 
अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः ।
उभा ता बस्रि नश्यतः ॥१२॥
 
</span></poem>
== ==
{{सायणभाष्यम्|
का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयोः॑ ।
 
क॒था वि॑धा॒त्यप्र॑चेताः ॥
</pre>
 
</div>
 
 
का । रा॒ध॒त् । होत्रा॑ । अ॒श्वि॒ना॒ । वा॒म् । कः । वा॒म् । जोषे॑ । उ॒भयोः॑ ।
 
क॒था । वि॒धा॒ति॒ । अप्र॑ऽचेताः ॥१
 
का । राधत् । होत्रा । अश्विना । वाम् । कः । वाम् । जोषे । उभयोः ।
 
कथा । विधाति । अप्रऽचेताः ॥
 
वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः ।
 
नू चि॒न्नु मर्ते॒ अक्रौ॑ ॥
 
 
 
वि॒द्वांसौ॑ । इत् । दुरः॑ । पृ॒च्छे॒त् । अवि॑द्वान् । इ॒त्था । अप॑रः । अ॒चे॒ताः ।
 
नु । चि॒त् । नु । मर्ते॑ । अक्रौ॑ ॥२
 
विद्वांसौ । इत् । दुरः । पृच्छेत् । अविद्वान् । इत्था । अपरः । अचेताः ।
 
नु । चित् । नु । मर्ते । अक्रौ ॥
 
ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य ।
 
प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ॥
 
 
 
ता । वि॒द्वांसा॑ । ह॒वा॒म॒हे॒ । वा॒म् । ता । नः॒ । वि॒द्वांसा॑ । मन्म॑ । वो॒चे॒त॒म् । अ॒द्य ।
 
प्र । आ॒र्च॒त् । दय॑मानः । यु॒वाकुः॑ ॥३
 
ता । विद्वांसा । हवामहे । वाम् । ता । नः । विद्वांसा । मन्म । वोचेतम् । अद्य ।
 
प्र । आर्चत् । दयमानः । युवाकुः ॥
 
वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा ।
 
पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥
 
 
 
वि । पृ॒च्छा॒मि॒ । पा॒क्या॑ । न । दे॒वान् । वष॑ट्ऽकृतस्य । अ॒द्भु॒तस्य॑ । द॒स्रा॒ ।
 
पा॒तम् । च॒ । सह्य॑सः । यु॒वम् । च॒ । रभ्य॑सः । नः॒ ॥४
 
वि । पृच्छामि । पाक्या । न । देवान् । वषट्ऽकृतस्य । अद्भुतस्य । दस्रा ।
 
पातम् । च । सह्यसः । युवम् । च । रभ्यसः । नः ॥
 
प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वां॑ ।
 
प्रैष॒युर्न वि॒द्वान् ॥
 
 
 
प्र । या । घोषे॑ । भृग॑वाणे । न । शोभे॑ । यया॑ । वा॒चा । यज॑ति । प॒ज्रि॒यः । वा॒म् ।
 
प्र । इ॒ष॒ऽयुः । न । वि॒द्वान् ॥५
 
प्र । या । घोषे । भृगवाणे । न । शोभे । यया । वाचा । यजति । पज्रियः । वाम् ।
 
प्र । इषऽयुः । न । विद्वान् ॥
 
श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वां ।
 
आक्षी शु॑भस्पती॒ दन् ॥
 
 
 
श्रु॒तम् । गा॒य॒त्रम् । तक॑वानस्य । अ॒हम् । चि॒त् । हि । रि॒रेभ॑ । अ॒श्वि॒ना॒ । वा॒म् ।
 
आ । अ॒क्षी इति॑ । शु॒भः॒ । प॒ती॒ इति॑ । दन् ॥६
 
श्रुतम् । गायत्रम् । तकवानस्य । अहम् । चित् । हि । रिरेभ । अश्विना । वाम् ।
 
आ । अक्षी इति । शुभः । पती इति । दन् ॥
 
यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतं ।
 
ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥
 
 
 
यु॒वम् । हि । आस्त॑म् । म॒हः । रन् । यु॒वम् । वा॒ । यत् । निः॒ऽअत॑तंसतम् ।
 
ता । नः॒ । व॒सू॒ इति॑ । सु॒ऽगो॒पा । स्या॒त॒म् । पा॒तम् । नः॒ । वृका॑त् । अ॒घ॒ऽयोः ॥७
 
युवम् । हि । आस्तम् । महः । रन् । युवम् । वा । यत् । निःऽअततंसतम् ।
 
ता । नः । वसू इति । सुऽगोपा । स्यातम् । पातम् । नः । वृकात् । अघऽयोः ॥
 
 
 
मा कस्मै॑ धातम॒भ्य॑मि॒त्रिणे॑ नो॒ माकुत्रा॑ नो गृ॒हेभ्यो॑ धे॒नवो॑ गुः ।
 
स्त॒ना॒भुजो॒ अशि॑श्वीः ॥८
 
मा । कस्मै॑ । धा॒त॒म् । अ॒भि । अ॒मि॒त्रिणे॑ । नः॒ । मा । अ॒कुत्र॑ । नः॒ । गृ॒हेभ्यः॑ । धे॒नवः॑ । गुः॒ ।
 
स्त॒न॒ऽभुजः॑ । अशि॑श्वीः ॥
 
मा । कस्मै । धातम् । अभि । अमित्रिणे । नः । मा । अकुत्र । नः । गृहेभ्यः । धेनवः । गुः ।
 
स्तनऽभुजः । अशिश्वीः ॥
 
 
 
दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै ।
 
इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑ ॥९
 
दु॒ही॒यन् । मि॒त्रऽधि॑तये । यु॒वाकु॑ । रा॒ये । च॒ । नः॒ । मि॒मी॒तम् । वाज॑ऽवत्यै ।
 
इ॒षे । च॒ । नः॒ । मि॒मी॒त॒म् । धेनु॒ऽमत्यै॑ ॥
 
दुहीयन् । मित्रऽधितये । युवाकु । राये । च । नः । मिमीतम् । वाजऽवत्यै ।
 
इषे । च । नः । मिमीतम् । धेनुऽमत्यै ॥
 
 
 
अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः ।
 
तेना॒हं भूरि॑ चाकन ॥१०
 
अ॒श्विनोः॑ । अ॒स॒न॒म् । रथ॑म् । अ॒न॒श्वम् । वा॒जिनी॑ऽवतोः ।
 
तेन॑ । अ॒हम् । भूरि॑ । चा॒क॒न॒ ॥
 
अश्विनोः । असनम् । रथम् । अनश्वम् । वाजिनीऽवतोः ।
 
तेन । अहम् । भूरि । चाकन ॥
 
 
 
अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒ अनु॑ ।
 
सो॒म॒पेयं॑ सु॒खो रथः॑ ॥११
 
अ॒यम् । स॒म॒ह॒ । मा॒ । त॒नु॒ । ऊ॒ह्याते॑ । जना॑न् । अनु॑ ।
 
सो॒म॒ऽपेय॑म् । सु॒ऽखः । रथः॑ ॥
 
अयम् । समह । मा । तनु । ऊह्याते । जनान् । अनु ।
 
सोमऽपेयम् । सुऽखः । रथः ॥
 
 
 
अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभुं॑जतश्च रे॒वतः॑ ।
 
उ॒भा ता बस्रि॑ नश्यतः ॥१२
 
अध॑ । स्वप्न॑स्य । निः । वि॒दे॒ । अभु॑ञ्जतः । च॒ । रे॒वतः॑ ।
 
उ॒भा । ता । बस्रि॑ । न॒श्य॒तः॒ ॥
 
अध । स्वप्नस्य । निः । विदे । अभुञ्जतः । च । रेवतः ।
 
उभा । ता । बस्रि । नश्यतः ॥
 
 
 
}}
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२०" इत्यस्माद् प्रतिप्राप्तम्