"ऋग्वेदः सूक्तं १०.५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
एकः समुद्रो धरुणो रयीणामस्मद धर्दो भूरिजन्मा विचष्टे |
सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्येनिहितं पदं वेः ॥
समानं नीळं वर्षणो वसानाः सं जग्मिरे महिषार्वतीभिः |
रतस्य पदं कवयो नि पान्ति गुहा नामानिदधिरे पराणि ॥
रतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती |
विश्वस्य नाभिं चरतो धरुवस्य कवेश्चित्तन्तुं मनसा वियन्तः ॥
 
रतस्य हि वर्तनयः सुजातमिषो वाजाय परदिवःसचन्ते |
अधीवासं रोदसी वावसाने घर्तैरन्नैर्वाव्र्धाते मधूनाम ॥
सप्त सवसॄररुषीर्वावशानो विद्वान मध्व उज्जभाराद्र्शे कम |
अन्तर्येमे अन्तरिक्षे पुराजा इछन वव्रिमविदत्पूषणस्य ॥
सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात |
आयोर्ह सकम्भ उपमस्य नीळे पथांविसर्गे धरुणेषु तस्थौ ॥
 
असच्च सच्च परमे वयोमन दक्षस्य जन्मन्नदितेरुपस्थे |
अग्निर्ह नः पर थमजा रतस्य पूर्व आयुनि वर्षभश्चधेनुः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५" इत्यस्माद् प्रतिप्राप्तम्