"अग्निपुराणम्/अध्यायः १७७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
पुष्पाहारी द्वितीयायामश्विनौ पूजयेत्सुरौ ॥१७७.००१
अब्दं स्वरूपसौभाग्यं स्वर्गभाग्जायते व्रती ।१७७.००२
कार्त्तिके शुक्तिपक्षस्य(१) दितीयायां यमं यजेत् ॥१७७.००२ <small>(१ शुक्तपक्षे तु इति ग...)</small>
अब्दमुपोषितः स्वर्गं गच्छेन्न नरकं व्रती ।१७७.००३
अशून्यशयनं वक्ष्ये अवैधव्यादिदायकं ॥१७७.००३
पङ्क्तिः २०:
लक्ष्मीं विष्णुं यजेदव्दं दद्याच्छय्यां फलानि च ॥१७७.००८
प्रतिमासं च सोमाय दद्यादर्घ्यं समन्त्रकं ।१७७.००९
- - -- - - - -
<small><small>टिप्पणी
१ शुक्तपक्षे तु इति ग..</small></small>
- - - - - -
गगनाङ्गणसन्दीप दुग्धाब्धिमथनोद्भव ॥१७७.००९
भाभासितादिगाभोग रामानुज नमोऽस्तु ते ।१७७.०१०
ओं श्रीं श्रीधराय नमः सोमात्मानं हरिं यजेत् ॥१७७.०१०
घं ढं भं हं श्रियै नमो दशरूपमहात्मने ।१७७.०११
घृतेन होमो नक्तञ्च शय्यां दद्याद्द्विजातये(१) ॥१७७.०११ <small>(१ शय्यां दद्याद्द्वितीयके इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. च)</small>
दीपान्नभाजनैर्युक्तं छत्रोपानहमासनं ।१७७.०१२
सोदकुम्भञ्च प्रतिमां विप्रायाथ च पात्रकं(२) ॥१७७.०१२ <small>(२ विप्रायाथ च पानकमिति घ.. , ञ.. च)</small>
पत्न्या य एवं कुरुते भुक्तिमुक्तिमवाप्नुयात् ।१७७.०१३
कान्तिव्रतं प्रवक्ष्यामि कार्त्तिकस्य सिते चरेत् ॥१७७.०१३
Line ३३ ⟶ ३७:
अथ शिष्णुव्रतं वक्ष्ये मनोवाञ्छितदायकं ।१७७.०१५
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयं ॥१७७.०१५
पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः(३) स्मृतं ।१७७.०१६ <small>(३ शुक्ततिलैरिति ग..)</small>
वचया च तृतीयेऽह्नि सर्वौषध्या चतुर्थके ॥१७७.०१६
मुरामांषी वचा कुष्ठं शैलेयं रजनीद्वर्य(४) ।१७७.०१७ <small>(४ पूर्वं सिद्धार्थकैरित्यादिः, रजनीद्वयमित्यन्तः पाठः झ.. पुस्तके नास्ति)</small>
सटी चम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः ॥१७७.०१७
नाम्ना कृष्णाच्युतानन्त हृषीकेशेति पूजयेत् ।१७७.०१८
Line ४१ ⟶ ४५:
शशिचन्द्रशशाङ्केन्दुसञ्ज्ञाभिश्चार्घ्यं इन्दवे ।१७७.०१९
नक्तं भुञ्जीत च नरो यावत्तिष्ठति चन्द्रमाः ॥१७७.०१९
- - - -- - - - - -
<small><small>टिप्पणी
१ शय्यां दद्याद्द्वितीयके इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. च
२ विप्रायाथ च पानकमिति घ.. , ञ.. च
३ शुक्ततिलैरिति ग..
४ पूर्वं सिद्धार्थकैरित्यादिः, रजनीद्वयमित्यन्तः पाठः झ.. पुस्तके नास्ति</small></small>
- -- - - - - - -
षण्मासं पावनं चाब्दं प्राप्नुयात्सकलं व्रती ।१७७.०२०
एतद्व्रतं नृपैः स्त्रीभिः कृतं पूर्वं सुरादिभिः ॥१७७.०२०
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१७७" इत्यस्माद् प्रतिप्राप्तम्