"ऋग्वेदः सूक्तं १०.६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ |
जयेष्ठेभिर्यो भानुभिरषूणां पर्येति परिवीतोविभावा ॥
यो भनुभिर्विभावा विभात्यग्निर्देवेभिरतावाजस्रः |
आ यो विवाय सख्या सखिभ्यो.अपरिह्व्र्तो अत्यो न सप्तिः ॥
ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसोव्युष्टौ |
आ यस्मिन मना हवींष्यग्नावरिष्टरथस्कभ्नाति शूषैः ॥
 
शूषेभिर्व्र्धो जुषाणो अर्कैर्देवानछा रघुपत्वाजिगाति |
मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान ॥
तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिराक्र्णुध्वम |
आ यं विप्रासो मतिभिर्ग्र्णन्ति जातवेदसंजुह्वं सहानाम ॥
सं यस्मिन विश्वा वसूनि जग्मुर्वाजे नाश्वाःसप्तीवन्त एवैः |
अस्मे ऊतीरिन्द्रवाततमा अर्वाचीनाग्न आ कर्णुष्व ॥
 
अधा हयग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ |
तं ते देवासो अनु केतमायन्नधावर्धन्त परथमासूमाः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६" इत्यस्माद् प्रतिप्राप्तम्