"ऋग्वेदः सूक्तं ७.७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
पुरुऽदंसा । पुरुऽतमा । पुराऽजा । अमर्त्या । हवते । अश्विना । गीः ॥
 
“अस्य “तमसः अज्ञानस्य तत्कार्यस्य जननमरणवतः संसारदुःखस्य अथवा प्रकृतत्वात् प्रयोगविषयाज्ञानस्य “पारम् “अतारिष्म तीर्णाः स्म । किं कुर्वन्तः । “देवयन्तः देवकामाः “स्तोमं स्तुतिं "प्रति “दधानाः देवेषु कुर्वाणाः । “पुरुदंसा बहुकर्माणौ “पुरुतमा प्रभूततमौ “पुराजा पूर्वजातौ अत एव “अमर्त्या अमरणधर्माणौ “अश्विना अश्विनौ “गीः गरिता स्तोता वसिष्ठः “हवते स्तौति आह्वयति वा ।।
 
 
पङ्क्तिः ५३:
अश्नीतम् । मध्वः । अश्विनौ । उपाके । आ । वाम् । वोचे । विदथेषु । प्रयस्वान् ॥
 
“प्रियः युवयोः प्रियभूतः “मनुषः मानुषो मनुषः सकाशाज्जातो वा “होता देवानामाह्वाता स्तोतायं “नि “षादि न्यसादि निषण्णो भवति । युवयोः कर्मणि वर्तत इत्यर्थः । हे “नासत्या अश्विनौ “यः “यजते यागं करोति “वन्दते स्तौति “च तस्य संबन्धिनं “मध्वः मधुरं सोमरसं हे “अश्विना अश्विनौ “उपाके अन्तिक एव समीपे स्थित्वैव “अश्नीतम् । पिबतमित्यर्थः । “विदथेषु यज्ञेषु “वां युवा “प्रयस्वान् अन्नवान् सन् "आ “वोचे आह्वये ॥
 
 
Line ६७ ⟶ ६८:
श्रुष्टीवाऽइव । प्रऽइषितः । वाम् । अबोधि । प्रति । स्तोमैः । जरमाणः । वसिष्ठः ॥
 
"उराणाः उरु स्तोत्रं कुर्वाणाः स्तोतारो वयं “पथां पततामागच्छतां देवानामर्थाय “यज्ञं यागं तत्साधनं हविर्वा “अहेम वर्धयेम । हे “वृषणा वर्षकौ कामानाम् “इमां “सुवृक्तिं शोभनस्तुतिं “जुषेथां सेवेथाम् । “वां युवां “श्रुष्टीवेव। श्रुष्टीति क्षिप्रनाम । क्षिप्रगन्ता दूत इव “प्रेषितः अहम् "अबोधि । बोधयति शीघ्रं गन्तव्यमिति । किं कुर्वन् । “स्तोमैः स्तोत्रैः “प्रति "जरमाणः प्रतिस्तुवन् । कः। “वसिष्ठः अहमबोधीति ॥
 
 
Line ८१ ⟶ ८३:
सम् । अन्धांसि । अग्मत । मत्सराणि । मा । नः । मर्धिष्टम् । आ । गतम् । शिवेन ॥
 
“त्या त्यौ तौ “वह्नी हविषां वोढारौ "नः अस्माकं “विशं प्रजामृत्विजम् “उप “गमतः उपगच्छताम् । कीदृशौ तौ। “रक्षोहणा रक्षसां हन्तारौ “संभृता सम्यग्भृतौ पुष्टाङ्गौ “वीळुपाणी दृढपाणी । यद्वा । अयमर्धर्चोऽश्वपरतया व्याख्येयः । तथा सति तौ रथस्य वोढारौ दृढपादावश्विनोरश्वावुपगच्छतामिति तस्यार्थः। “अन्धांसि अन्नानि “मत्सराणि मदकराणि सोमान् “सम् “अग्मत समगच्छतं युवाम् । “नः अस्मान् “मा “मर्धिष्टं मा हिंस्तम्। किंतु “शिवेन मङ्गलेन धनेन सार्धम् “आ “गतम् आगच्छतम् ॥ १.
 
 
Line ९५ ⟶ ९८:
आ । विश्वतः । पाञ्चऽजन्येन । राया । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
 
‘आ पश्चातात्' इति पञ्चम्या विनियोगो व्याख्या च गता ॥ ॥२०॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७३" इत्यस्माद् प्रतिप्राप्तम्