"ऋग्वेदः सूक्तं ८.७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५०:
</span></poem>
{{सायणभाष्यम्|
‘उदीराथाम्' इत्यष्टादशर्चं चतुर्थं सूक्तमात्रेयस्य गोपवनस्य सप्तवध्रेर्वार्ष गायत्रमाश्विनम्। तथा चानुक्रमणिका – उदीराथां गोपवन आत्रेयः सप्तवध्रिर्वाश्विनम्' इति । प्रातरनुवाक आश्विने क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् ।
 
 
उदी॑राथामृताय॒ते युं॒जाथा॑मश्विना॒ रथं॑ ।
 
Line ६२ ⟶ ६५:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
हे “अश्विना अश्विनौ “ऋतायते यज्ञमिच्छते मह्यं मदर्थम् “उदीराथाम् उद्गच्छतम् । तदर्थं हवमाह्वानं यज्ञं ता प्राप्तुं “युञ्जाथां योजयतमश्वैः “रथम् । “वां युवयोः “अवः रक्षणम् "अन्ति अस्मदन्तिके "सत् वर्तमानं “भूतु भवतु ॥
 
 
Line ७६ ⟶ ८०:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
“निमिषश्चित् निमेषादपि “जवीयसा अतिशयवेगेन “रथेन “आ “यातम् आगच्छतमस्मद्यज्ञं हे “अश्विना । शिष्टमुक्तम् ॥
 
 
Line ९० ⟶ ९५:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
“अत्रये महर्षयेऽसुरैरग्नौ प्रक्षिप्ताय तस्य हितार्थं “घर्मम् अग्निदाहकं “हिमेन उदकेन “उप “स्तृणीतम् उपस्तीर्णवन्तौ । ‘हिमेनाग्निं घ्रंसमवारयेथाम्' (ऋ. सं. १. ११६. ८) इति निगमः ॥
 
 
Line १०४ ⟶ ११०:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
हे अश्विनौ युवां “कुह क्व “स्थः भवथः । इदानीं “कुह क्व कुत्र “जग्मथुः गच्छथः स्वेच्छया । “कुह क्व वा “श्येनेव श्येनाविव शीघ्रपतनौ सन्तौ “पेतथुः पतथः । एवमचिन्त्यस्वभावौ कृपया संनिहितौ भवतमिति शेषः । तादृशयोः “अवः अन्तिके भवतु ॥
 
 
Line ११८ ⟶ १२५:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
"यत् यस्मान्न निर्धार्यतेऽतः “अद्य अस्मिन् काले “कहिँ कस्मिन्नपि देशे “कर्हि कस्मिन्नपि काले "इमं हवम् अस्मदीयमाह्वानं "शुश्रूयातं शृणुयातम् ॥ ॥ १८ ॥
 
 
Line १३२ ⟶ १४०:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
“यामहूतमा अतिशयेन काले ह्वातव्यौ “अश्विना अश्विनौ "यामि । “नेदिष्ठम् अन्तिकतमम् “आप्यं बान्धवं च यामि तयोः ॥
 
 
Line १४६ ⟶ १५५:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
हे “अश्विना “युवं युवाम् “अत्रये अग्न्यागारे दह्यमानाय “अवन्तं रक्षन्तं “गृहं “कृणुतं कृतवन्तौ । तादृशयोः “वामवः भवतु । अवन्तमिति व्यत्ययेन पुँल्लिङ्गता ॥
 
 
Line १६० ⟶ १७०:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
हे अश्विनौ “वल्गु मनोहरं “वदते स्तुवते “अत्रये "आतपः आतपादौष्ण्यात् "अग्निं “वरेथे आवारयतम् ॥
 
 
Line १७४ ⟶ १८५:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
“सप्तवध्रिः महर्षिर्हे अश्विनौ युवयोः “आशसा आशंसनेन स्तुत्या मञ्जूषाया निर्गत्य “अग्नेः “धारां तस्यां मञ्जूषायां “प्र “अशायत आशाययत् । स्वनिरोधिकां तां दग्धवानित्यर्थः । सप्तवध्रेः पेटिकान्तःप्रवेशोऽश्विनोरनुग्रहान्निर्गमश्च ‘वि जिहीष्व वनस्पते' (ऋ. सं. ५. ७८.५) इत्यत्र स्पष्टमुक्तम् ॥
 
 
Line १८८ ⟶ २००:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
हे "वृषण्वसू वर्षणधनावश्विनौ "इह अस्मिन् यज्ञे "आ “गतम् आगच्छतम् । तदर्थं "मे मम इमं हवं “शृणुतम् ॥ ॥ १९ ॥
 
 
Line २०२ ⟶ २१५:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
हे अश्विनौ “वां युवयोरर्थमागमनाय “पुराणवत् पुराणयोरतिवृद्धयोरिव । तदेवाह । "जरतोरिव “शस्यते । पुनःपुनरागच्छतमिति शस्यते । “किमिदम् । यथा लोके वृद्धो जीर्णो बहुवारमाहूतोऽपि नागच्छति तद्वद्युवामपीत्यर्थः । एवमनागमाद्ब्रवीति ॥
 
 
Line २१६ ⟶ २३०:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
हे “अश्विना अश्विनौ “वां युवयोः परस्परं “सजात्यं समानजातित्वं “समानम् एकमेव । उभयोरप्यश्व1रूपायाः सूर्यपत्न्या उत्पत्तेः सजात्यम् । तथा युवयोः “बन्धुः बन्धकः स्रुवः “समानः एक एव । अथवर्षिरहं समान एक एव बन्धुः ॥
 
 
Line २३० ⟶ २४५:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
“वां युवयोः “यः “रथः अस्ति स रथः “रजांसि लोकान् “रोदसी द्यावापृथिव्यौ च “वियाति विशेषेण गच्छति । अतस्तेन रथेन शीघ्रमागच्छतमिति शेषः ॥
 
 
Line २४४ ⟶ २६०:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
हे अश्विनौ "नः अस्मान् "सहस्रैः अपरिमितैः "गव्येभिः गोसमूहैः “अश्व्यैः अश्वसमूहैश्च “उप "गच्छतम् ॥
 
 
Line २५८ ⟶ २७५:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
हे अश्विनौ “गव्येभिः गोसमूहैः “अश्व्यैः अश्वसमूहैः “सहस्रेभिः सहस्रसंख्याकैः "मा अस्मान् "अति “ख्यतम् । अतीति प्रतीत्यस्मिन्नर्थे । मा निवारयतमित्यर्थः ॥
 
 
Line २७२ ⟶ २९०:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
हे अश्विनौ "उषाः "अरुणप्सुः शुभ्रवर्णा “अभूत् भवति । न केवलं स्वयम् । “ज्योतिः तेजः “अकः करोति "अन्ति सर्वतः “ऋतावरी ऋतवत्युषाः ॥
 
 
Line २८६ ⟶ ३०५:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
“सु “विचाकशत् अत्यन्तं दीप्यमानः सूर्योऽग्निर्वा “वृक्षं “परशुमानिव स यथा शकलयति तद्वत्तमो निशारयतीति शेषः । दृष्टान्तसामर्थ्यादेवं लभ्यते । यस्मादेवं तस्मात् "अश्विना अश्विनावाह्वय इति शेषः ॥
 
 
Line ३०० ⟶ ३२०:
अन्ति । सत् । भूतु । वाम् । अवः ॥
 
हे “धृष्णो धर्षक सप्तवध्रे त्वं “कृष्णया आकर्षया “विशा प्रवेशयन्त्या पेटिकया “बाधितः त्वं ततो निर्गत्य तामेव “आ “रुज पीडय अश्विनोरनुग्रहात् । एवं स्वयं स्वात्मानं प्रेष्यति । अथवा गोपवनः सप्तवध्रिमेवं ब्रवीति । “वां युवयोः “अवः रक्षणं गमनं वा समीपे । तत्र त्रिषु वर्गेषु “ अन्ति षत्' इत्युत्तरोऽर्धर्चोऽन्वितपदाध्याहारेण योज्यः ॥ ॥ २० ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.७३" इत्यस्माद् प्रतिप्राप्तम्