"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०२" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">1.2.1.1 उद्धन्यमानमस्या अमेध्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">1.2.1.1
 
उद्धन्यमानमस्या अमेध्यम् । अप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः । शं नो माता पृथिवी तोकसाता । शं नो देवीरभिष्टये । आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः । वैश्वानरस्य रूपम् ।
पङ्क्तिः १६०:
जयति । अमुमेवादित्यं भ्रातृव्यस्य संविन्दन्ते ५० २
 
</span></poem>