"तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
4.4 अनुवाक ४
 
ब्रह्मन्प्रवर्ग्येण प्र चरिष्यामः । होतर्घर्ममभि ष्टुहि । अग्नीद्रौ हिणौअग्नीद्रौहिणौ पुरोडाशावधि श्रय । प्रतिप्रस्थातर्वि हर । प्रस्तोतः सामानि गाय १यजुर्युक्तँ सामभिराक्तखं त्वा । विश्वैर्देवैरनुमतं मरुद्भिः । दक्षिणाभिः प्रततं पारयिष्णुम् । स्तुभो वहन्तु सुमनस्यमानम् । स नो रुचं धेह्यहृणीयमानः । भूर्भुवः
सुवः । ओमिन्द्र वन्तः प्र चरत २ अहृणीयमानो द्वे च