"अग्निपुराणम्/अध्यायः ८१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
आचार्यमूर्तिमास्थाय मायातीव्रादिभेदया ॥८१.००६
शक्त्या यां कुरुते शम्भुः सा साधिकरणोच्यते ।८१.००७
<small><small>- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ प्रलयानल इति ख, चिह्नितपुस्तकपाठः । प्रलयात्मक इति ङ, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -</small></small>
इयं चतुर्विधा प्रोक्ता सवीजा वीजवर्जिता ॥८१.००७
साधिकारानधिकारा यथा तदभिधीयते ।८१.००८
पङ्क्तिः ४२:
लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतं(२) कुशान् ॥८१.०१७
विकिरान् शुद्धलाजांस्तान् सधूपानस्त्रमन्त्रितान् ।८१.०१८
<small><small>- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ कृतनित्यक्रियाद्वय इति ख, चिह्नितपुस्तकपाठः
२ भस्मदूर्वाक्षतानिति ङ, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -</small></small>
शस्त्राम्बु(१)प्रोक्षितानेतान् कवचेनावगुण्ठितान् ॥८१.०१८
नानाग्रहणाकारान् विघ्नौघविनिवारकान् ।८१.०१९
पङ्क्तिः ६९:
नैर्ऋते वास्तुगीर्वाणान् द्वारे लक्ष्मीं प्रपूजयेत् ॥८१.०२८
आप्ये रत्नैः पूरयन्तीं हृदा मण्डपरूपिणीं ।८१.०२९
<small><small>- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ अस्त्राम्बु इति ङ, चिह्नितपुस्तकपाठः
२ शिष्ये पापविमोचक इति ङ, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -</small></small>
साम्बुवस्त्रे सरत्ने च धान्यस्थे पश्चिमानने ॥८१.०२९
ऐशे कुम्भे यजेच्छम्भुं शक्तिं कुम्भस्य दक्षिणे ।८१.०३०
पङ्क्तिः ८९:
समुद्गरत्रिशूलासिं सूर्यकोटिसमप्रभं ॥८१.०३५
भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ।८१.०३६
<small><small>- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ ओं अं हः अस्त्रासनाय ह्रं फट् । ओं अं अस्त्रमूर्तये नमः । ओं पशूं हुं फट्पाशुपतास्त्राय नमः । ओं हृदयाय ह्रं फट्नमः । ओं श्रीं शिरसे ह्रूं फट्नमः । ओं मं शिखायै फट्नमः । ओं अस्त्राय फठूं फट्नमः । इति ग, चिह्न्कितपुस्तकपाठः । ओं हः अस्त्रासनाय क्रूं फट् । ओं ओं अस्त्रमूर्तये नमः । ओं स्वां स्वं क्रूं फट्पाशुपतास्त्राय स्वाहा । ओं ओं हृदयाय क्रूं फट्नमः । ओं पं शिखायै क्रूं फट्नमः । ओं खं कवचाय क्रूं फट्नमः । ओं हं फटस्त्राय फट्नमः । इति ङ, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -</small></small>
अङ्गुष्ठेन स्पृशेत्कुम्भं हृदा मुष्ट्यास्त्रवर्धनीं ॥८१.०३६
भुक्तये मुक्तये त्वादौ मुष्टिना वर्धनीं स्पृशेत् ।८१.०३७
पङ्क्तिः ११७:
अभिचारे तु पिण्याकसक्तुकञ्चुककाञ्चिकैः ॥८१.०४७
लवणैराजिकातक्रकटुतैलैश्च कण्टकैः ।८१.०४८
<small><small>- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ वायव्ये कालमर्चयेदिति ग, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -</small></small>
समिद्भिरपि वक्राभिः क्रुद्धो भाष्याणुना यजेत् ॥८१.०४८
कदम्बकलिकाहोमाद्यक्षिणी सिद्ध्यति ध्रुवं ।८१.०४९
पङ्क्तिः १४२:
चन्दनादिसमालब्धां बध्नीयात्कटकं गले ।८१.०५८
वर्मास्त्रजप्तसद्दर्भपत्राभ्यां चरुसिद्धये ॥८१.०५८
<small><small>- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ हुं फडन्तैश्च ख, चिह्नितपुस्तकपाठः
२ ओं हूं हौं हूं शिवाय हूमिति ख, चिह्नितपुस्तकपाठः । ओं क्रं हौं क्रं शिवाय क्रूं इति ङ, चिह्नितपुस्तकपाठः
३ धर्मगुण्ठितामिति ख, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -</small></small>
वर्माद्यैरासने(१) दत्ते सार्धेन्दुकृतमण्डले(२) ।८१.०५९
न्यस्तायां मूर्तिभूतायां भावपुष्पैः शिवं यजेत् ॥८१.०५९
पङ्क्तिः १७०:
सम्पातञ्च स्रुचा हुत्वा शुद्धिं संहितया चरेत् ।८१.०६९
चरुकं सकृदालभ्य तयैव वषडन्तया ॥८१.०६९
<small><small>- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ धर्माद्यैरासने इति क, चिह्नितपुस्तकपाठः
२ सार्दाम्बुकृतमण्डले इति ख, चिह्नितपुस्तकपाठः
३ धर्माद्यासनके धृत्वेति ख, ग, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -</small></small>
धेनुमुद्रामृतीभूतं स्थण्डिलेशान्तिकं नयेत्(१) ।८१.०७०
साज्यभागं स्वशिष्याणां भागो देवाय वह्नये ॥८१.०७०
पङ्क्तिः १९७:
सृष्टिसंहारयोगेन ताडयेदस्त्रभस्मना ॥८१.०७९
पुनरस्त्राम्बुना प्रोक्ष्य सकलीकरणाय तं ।८१.०८०
<small><small>- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ स्थण्डिलोपान्तिकं नयेदिति ङ, चिह्नितपुस्तकपाठः
२ तेनैवाचमनीयमिति क, ख, ग, चिह्नितपुस्तकत्रयपाठः
३ पाशभित्तये इति ग, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -</small></small>
नाभेरूर्ध्वं कुशाग्रेण मार्जनीयास्त्रमुच्चरन् ॥८१.०८०
त्रिधा.अलभेत तन्मूलैरघमर्षाय नाभ्यधः ।८१.०८१
पङ्क्तिः २२३:
शिष्यदेहविनिष्क्रान्तां सुषुम्णामिव चिन्तयेत् ॥८१.०८९
निजग्रहलीनाञ्च दर्भमूलेन मन्त्रितं ।८१.०९०
<small><small>- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ सुवर्णञ्चेति ग, चिह्नितपुस्तकपाठः
पङ्क्तिः २२९:
३ अपनीयाधिकाम्बरं इति घ, चिह्नितपुस्तकपाठः
४ सदक्षिणासन तत्रेति ङ, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -</small></small>
दर्भाग्रं दक्षिणे तस्य विधाय करपल्लवे ॥८१.०९०
तम्मूलमात्मजङ्घायामग्रञ्चेति शिखिध्वजे ।८१.०९१
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_८१" इत्यस्माद् प्रतिप्राप्तम्