"ऋग्वेदः सूक्तं १.१२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
{|
|
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
अस्य यज्ञस्य सुक्रतुम् ॥१॥
Line ३७ ⟶ ३५:
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ।
इमं स्तोमं जुषस्व नः ॥१२॥
</span></poem>
|
 
 
{{सायणभाष्यम्|
अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् ।
 
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥१
 
अ॒ग्निम् । दू॒तम् । वृ॒णी॒म॒हे॒ । होता॑रम् । वि॒श्वऽवे॑दसम् ।
 
अ॒स्य । य॒ज्ञस्य॑ । सु॒ऽक्रतु॑म् ॥
 
अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्वऽवेदसम् ।
 
अस्य । यज्ञस्य । सुऽक्रतुम् ॥
 
 
अ॒ग्निम॑ग्निं॒ हवी॑मभि॒ः सदा॑ हवन्त वि॒श्पति॑म् ।
 
ह॒व्य॒वाहं॑ पुरुप्रि॒यम् ॥
ह॒व्य॒वाहं॑ पुरुप्रि॒यम् ॥२
 
अ॒ग्निम्ऽअ॑ग्निम् । हवी॑मऽभिः । सदा॑ । ह॒व॒न्त॒ । वि॒श्पति॑म् ।
 
ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽप्रि॒यम् ॥
 
अग्निम्ऽअग्निम् । हवीमऽभिः । सदा । हवन्त । विश्पतिम् ।
 
हव्यऽवाहम् । पुरुऽप्रियम् ॥
 
 
अग्ने॑ दे॒वाँ इ॒हा व॑ह जज्ञा॒नो वृ॒क्तब॑र्हिषे ।
 
असि॒ होता॑ न॒ ईड्य॑ः ॥
असि॒ होता॑ न॒ ईड्य॑ः ॥३
 
अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ । ज॒ज्ञा॒नः । वृ॒क्तऽब॑र्हिषे ।
 
असि॑ । होता॑ । नः॒ । ईड्यः॑ ॥
 
अग्ने । देवान् । इह । आ । वह । जज्ञानः । वृक्तऽबर्हिषे ।
 
असि । होता । नः । ईड्यः ॥
 
 
ताँ उ॑श॒तो वि बो॑धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ।
 
दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥
दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥४
 
तान् । उ॒श॒तः । वि । बो॒ध॒य॒ । यत् । अ॒ग्ने॒ । यासि॑ । दू॒त्य॑म् ।
 
दे॒वैः । आ । स॒त्सि॒ । ब॒र्हिषि॑ ॥
 
तान् । उशतः । वि । बोधय । यत् । अग्ने । यासि । दूत्यम् ।
 
देवैः । आ । सत्सि । बर्हिषि ॥
 
 
घृता॑हवन दीदिव॒ः प्रति॑ ष्म॒ रिष॑तो दह ।
 
अग्ने॒ त्वं र॑क्ष॒स्विन॑ः ॥
अग्ने॒ त्वं र॑क्ष॒स्विन॑ः ॥५
 
घृत॑ऽआहवन । दी॒दि॒ऽवः॒ । प्रति॑ । स्म॒ । रिष॑तः । द॒ह॒ ।
 
अग्ने॑ । त्वम् । र॒क्ष॒स्विनः॑ ॥
 
घृतऽआहवन । दीदिऽवः । प्रति । स्म । रिषतः । दह ।
 
अग्ने । त्वम् । रक्षस्विनः ॥
 
 
अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ ।
 
ह॒व्य॒वाड्जु॒ह्वा॑स्यः ॥
ह॒व्य॒वाड्जु॒ह्वा॑स्यः ॥६
 
अ॒ग्निना॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । क॒विः । गृ॒हऽप॑तिः । युवा॑ ।
 
ह॒व्य॒ऽवाट् । जु॒हुऽआ॑स्यः ॥
 
अग्निना । अग्निः । सम् । इध्यते । कविः । गृहऽपतिः । युवा ।
 
हव्यऽवाट् । जुहुऽआस्यः ॥
 
 
क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध॑र्माणमध्व॒रे ।
 
दे॒वम॑मीव॒चात॑नम् ॥
दे॒वम॑मीव॒चात॑नम् ॥७
 
क॒विम् । अ॒ग्निम् । उप॑ । स्तु॒हि॒ । स॒त्यऽध॑र्माणम् । अ॒ध्व॒रे ।
 
दे॒वम् । अ॒मी॒व॒ऽचात॑नम् ॥
 
कविम् । अग्निम् । उप । स्तुहि । सत्यऽधर्माणम् । अध्वरे ।
 
देवम् । अमीवऽचातनम् ॥
 
 
यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे॑व सप॒र्यति॑ ।
 
तस्य॑ स्म प्रावि॒ता भ॑व ॥
तस्य॑ स्म प्रावि॒ता भ॑व ॥८
 
यः । त्वाम् । अ॒ग्ने॒ । ह॒विःऽप॑तिः । दू॒तम् । दे॒व॒ । स॒प॒र्यति॑ ।
 
तस्य॑ । स्म॒ । प्र॒ऽअ॒वि॒ता । भ॒व॒ ॥
 
यः । त्वाम् । अग्ने । हविःऽपतिः । दूतम् । देव । सपर्यति ।
 
तस्य । स्म । प्रऽअविता । भव ॥
 
 
यो अ॒ग्निं दे॒ववी॑तये ह॒विष्माँ॑ आ॒विवा॑सति ।
 
तस्मै॑ पावक मृळय ॥
तस्मै॑ पावक मृळय ॥९
 
यः । अ॒ग्निम् । दे॒वऽवी॑तये । ह॒विष्मा॑न् । आ॒ऽविवा॑सति ।
 
तस्मै॑ । पा॒व॒क॒ । मृ॒ळ॒य॒ ॥
 
यः । अग्निम् । देवऽवीतये । हविष्मान् । आऽविवासति ।
 
तस्मै । पावक । मृळय ॥
 
 
स न॑ः पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हा व॑ह ।
 
उप॑ य॒ज्ञं ह॒विश्च॑ नः ॥
उप॑ य॒ज्ञं ह॒विश्च॑ नः ॥१०
 
सः । नः॒ । पा॒व॒क॒ । दी॒दि॒ऽवः॒ । अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ ।
 
उप॑ । य॒ज्ञम् । ह॒विः । च॒ । नः॒ ॥
 
सः । नः । पावक । दीदिऽवः । अग्ने । देवान् । इह । आ । वह ।
 
उप । यज्ञम् । हविः । च । नः ॥
 
 
स न॒ः स्तवा॑न॒ आ भ॑र गाय॒त्रेण॒ नवी॑यसा ।
 
र॒यिं वी॒रव॑ती॒मिष॑म् ॥
र॒यिं वी॒रव॑ती॒मिष॑म् ॥११
 
सः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । गा॒य॒त्रेण॑ । नवी॑यसा ।
 
र॒यिम् । वी॒रऽव॑तीम् । इष॑म् ॥
 
सः । नः । स्तवानः । आ । भर । गायत्रेण । नवीयसा ।
 
रयिम् । वीरऽवतीम् । इषम् ॥
 
 
अग्ने॑ शु॒क्रेण॑ शो॒चिषा॒ विश्वा॑भिर्दे॒वहू॑तिभिः ।
 
इ॒मं स्तोमं॑ जुषस्व नः ॥
इ॒मं स्तोमं॑ जुषस्व नः ॥१२
|}
 
</poem>
अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ । विश्वा॑भिः । दे॒वहू॑तिऽभिः ।
 
इ॒मम् । स्तोम॑म् । जु॒ष॒स्व॒ । नः॒ ॥
 
अग्ने । शुक्रेण । शोचिषा । विश्वाभिः । देवहूतिऽभिः ।
 
इमम् । स्तोमम् । जुषस्व । नः ॥
 
}}
 
== ==
{{टिप्पणी|
[https://puranastudy.page.tl/Akshasutra_Agni-%26%232309%3B%26%232325%3B%26%232381%3B%26%232359%3B%26%232360%3B%26%232370%3B%26%232340%3B%26%232381%3B%26%232352%3B%26%232366%3B-_-%26%232309%3B%26%232327%3B%26%232381%3B%26%232344%3B%26%232367%3B.htm अग्न्युपरि पौराणिकाः संदर्भाः]
 
 
[https://puranastudy.page.tl/Agni-%26%232309%3B%26%232327%3B%26%232381%3B%26%232344%3B%26%232367%3B.htm अग्न्युपरि वैदिकाः संदर्भाः एवं टिप्पणी]
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२" इत्यस्माद् प्रतिप्राप्तम्