"ऋग्वेदः सूक्तं १.१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२९:
 
दमेदमे सप्त रत्ना दधानो ऽग्निर्होता नि षसादा यजीयान् [[ऋग्वेदः सूक्तं ५.१|५.१.५]]
 
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत । दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥[[ऋग्वेदः सूक्तं ७.१६|७.१६.१२]]॥
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१" इत्यस्माद् प्रतिप्राप्तम्