"ऋग्वेदः सूक्तं १.१२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. अग्निः, ६ प्रथमपादस्य (निर्मथ्याहवनीयौ) अग्नी। गायत्री।
}}
[[File:अग्नि Agni.jpg|thumb|नारदीयपुराणम् [[नारदपुराणम्- पूर्वार्धः/अध्यायः ५१|१.५१.४८]] अनुसारेण अग्नेः स्वरूपम्।चत्वारि शृङ्गेति वेदा वा एत उक्तास्
 
त्रयो अस्य पादा इति सवनान्य् एव द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्याव् एव सप्त हस्तासो अस्येति छन्दांस्य् एव त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम् - गो.ब्रा. १.२.१६]]
<poem><span style="font-size: 14pt; line-height: 200%">
अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२" इत्यस्माद् प्रतिप्राप्तम्