"ऋग्वेदः सूक्तं १.९७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
{{ऋग्वेदः मण्डल १}}
<div class="verse">
<pre>
अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् ।
अप नः शोशुचदघम् ॥१॥
 
सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
अप नः शोशुचदघम् ॥२॥
 
प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।
अप नः शोशुचदघम् ॥३॥
 
प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ।
अप नः शोशुचदघम् ॥४॥
 
प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
अप नः शोशुचदघम् ॥५॥
 
त्वं हि विश्वतोमुख विश्वतः परिभूरसि ।
अप नः शोशुचदघम् ॥६॥
 
द्विषो नो विश्वतोमुखाति नावेव पारय ।
अप नः शोशुचदघम् ॥७॥
 
स नः सिन्धुमिव नावयाति पर्षा स्वस्तये ।
अप नः शोशुचदघम् ॥८॥
 
 
</prespan></poem>
 
</div>
{{सायणभाष्यम्|
 
अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒ग्ध्या र॒यिं ।
 
अप॑ नः॒ शोशु॑चद॒घं ॥१
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् । अग्ने॑ । शु॒शु॒ग्धि । आ । र॒यिम् ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥
 
अप । नः । शोशुचत् । अघम् । अग्ने । शुशुग्धि । आ । रयिम् ।
 
अप । नः । शोशुचत् । अघम् ॥
 
 
 
सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे ।
 
अप॑ नः॒ शोशु॑चद॒घं ॥२
 
सु॒ऽक्षे॒त्रि॒या । सु॒गा॒तु॒ऽया । व॒सु॒ऽया । च॒ । य॒जा॒म॒हे॒ ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥
 
सुऽक्षेत्रिया । सुगातुऽया । वसुऽया । च । यजामहे ।
 
अप । नः । शोशुचत् । अघम् ॥
 
 
 
प्र यद्भंदि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ ।
 
अप॑ नः॒ शोशु॑चद॒घं ॥३
 
प्र । यत् । भन्दि॑ष्ठः । ए॒षा॒म् । प्र । अ॒स्माका॑सः । च॒ । सू॒रयः॑ ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥
 
प्र । यत् । भन्दिष्ठः । एषाम् । प्र । अस्माकासः । च । सूरयः ।
 
अप । नः । शोशुचत् । अघम् ॥
 
 
 
प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यं ।
 
अप॑ नः॒ शोशु॑चद॒घं ॥४
 
प्र । यत् । ते॒ । अ॒ग्ने॒ । सू॒रयः॑ । जाये॑महि । प्र । ते॒ । व॒यम् ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥
 
प्र । यत् । ते । अग्ने । सूरयः । जायेमहि । प्र । ते । वयम् ।
 
अप । नः । शोशुचत् । अघम् ॥
 
 
 
प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यंति॑ भा॒नवः॑ ।
 
अप॑ नः॒ शोशु॑चद॒घं ॥५
 
प्र । यत् । अ॒ग्नेः । सह॑स्वतः । वि॒श्वतः॑ । यन्ति॑ । भा॒नवः॑ ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥
 
प्र । यत् । अग्नेः । सहस्वतः । विश्वतः । यन्ति । भानवः ।
 
अप । नः । शोशुचत् । अघम् ॥
 
 
 
त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ ।
 
अप॑ नः॒ शोशु॑चद॒घं ॥६
 
त्वम् । हि । वि॒श्व॒तः॒ऽमु॒ख॒ । वि॒श्वतः॑ । प॒रि॒ऽभूः । असि॑ ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥
 
त्वम् । हि । विश्वतःऽमुख । विश्वतः । परिऽभूः । असि ।
 
अप । नः । शोशुचत् । अघम् ॥
 
 
 
द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय ।
 
अप॑ नः॒ शोशु॑चद॒घं ॥७
 
द्विषः॑ । नः॒ । वि॒श्व॒तः॒ऽमु॒ख॒ । अति॑ । ना॒वाऽइ॑व । पा॒र॒य॒ ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥
 
द्विषः । नः । विश्वतःऽमुख । अति । नावाऽइव । पारय ।
 
अप । नः । शोशुचत् । अघम् ॥
 
 
 
स नः॒ सिंधु॑मिव ना॒वयाति॑ पर्षा स्व॒स्तये॑ ।
 
अप॑ नः॒ शोशु॑चद॒घं ॥८
 
सः । नः॒ । सिन्धु॑म्ऽइव । ना॒वया॑ । अति॑ । प॒र्ष॒ । स्व॒स्तये॑ ।
 
अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥
 
सः । नः । सिन्धुम्ऽइव । नावया । अति । पर्ष । स्वस्तये ।
 
अप । नः । शोशुचत् । अघम् ॥
 
 
}}
 
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९७" इत्यस्माद् प्रतिप्राप्तम्