"ऋग्वेदः सूक्तं १०.२२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
कुह शरुत इन्द्रः कस्मिन्नद्य जने मित्रो न शरुयते ।
रषीणां वा यः कषये गुहा व चर्क्र्षे गिर ॥
Line ३३ ⟶ ३७:
पिबा-पिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुःसन ।
उत तरायस्व गर्णतो मघोनो महश्च रायो रेवतस्क्र्धी नः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२२" इत्यस्माद् प्रतिप्राप्तम्