"आश्वलायन श्रौतसूत्रम्/अध्यायः ५" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">परिहितेऽपयिष्य होतरित्युक... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">परिहितेऽपयिष्य होतरित्युक्तोऽनभिहिंकृत्यापोनप्त्रीया अन्वाहेषच्छनैस्तरां परिधानीयायाः १ तासान्निगदादि शनैस्तरान्ताभ्यश्चाप्रसर्पणात् २ परं मन्द्रेण ३ प्रातःसवनञ्च ४ अध्यर्धकारं प्रथमाभृगावानमुत्तराः ५ वृष्टिकामस्य प्रकृत्या वा ६ प्रकृतिभावे पूर्वेष्वासामर्धर्चेषु लिङ्गानि काङ्क्षेत् ७ प्र देवत्रा ब्रह्मणे गातुरेत्विति नव हिनोतानो अध्वरं देव यज्येति दशमीं ८ आवर्वृततीरधनुद्विधारा इत्यावृत्तास्वेकधनासु ९ प्रति यदापो अदृश्रमायती-रिति प्रतिदृश्यमानासु १० आधेनवः पयसा तूर्ण्यर्थाः ११ समन्या यन्त्युपयन्त्यन्या इति १२ तीर्थदेशे होतृचमसेऽपां पूर्यमाण आपो न देवीरुपयन्ति होत्रियमिति समाप्य प्रणवेनोपरमेत् १३ आगतमध्वर्युमवेरपोऽध्वर्या३ उ इति पृच्छति । उतेमनन्नमुरिति प्रत्युक्तो निगदं ब्रुवन् प्रतिनिष्क्रामेत् १४ तास्वध्वर्यो इन्द्रा य सोमं सोता मधुमन्तं वृष्टिवनिन्तीव्रान्तं बहुरमध्यं वसुमते रुद्रवत आदित्यवत ऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावत इत्यन्तमनवानमुक्त्वोदगासाम्पथोऽवतिष्ठेत १५ उपातीतास्वन्वावर्त्तेत १६ यस्येन्द्रः पीत्वा वृत्राणि जङ्घनत् प्र सजन्यानि तारिषो३ मम्बयो यन्त्यध्वभिरिति तिस्रः १७ उत्तमयानुप्रपद्येत १८ एमा अग्मन्रेवतीर्जीवधन्या इति द्वे सन्ना-सूत्तरया परिधायोत्तरां द्वार्यामासाद्य राजानमभिमुख उपविशेदनिरस्य तृणं १९ १ 5.1
 
 
पङ्क्तिः ५८:
अथ यथेतं १ स्वभ्यग्रमाग्निमारुतं २ तस्याद्यां पच्छ ऋगावानं पच्छःशस्या चेत् ३ अर्धर्चश इतरां ४ सन्तानमुत्तमेन वचनेन ५ वैश्वानराय पृथुपाजसे शन्नः करत्यर्वते प्रत्वक्षसः प्रतवसो यज्ञा यज्ञा वो अग्नये देवो वो द्र विणोदा इति प्रगाथौ स्तोत्रियानुरूपौ प्रतव्यसीन्तव्यसीमापोहिष्ठेति तिस्रो वियतमप उपस्पृशन्नन्वारब्धेष्वपावृतशिरस्क इदमादि प्रति प्रतीकमाह्वानमुत नोऽ-हिबुÞयः शृणोतु देवानां पत्नीरुशतीरवन्तु न इति द्वे राकामहमिति द्वे पावीरवी कन्या चित्रायुरिमं यमप्रस्तरमाहिसीद मातलीकव्यैर्यमो अङ्गिरोभिरुदी-रतामवर उत्परास आहं पितॄन्त्सुविदत्राँ अवित्सीदं पितृभ्यो नमो अस्त्वद्य स्वादुष्किलायमिति चतस्रो मध्ये चाह्वानं मदामो दैव मोदामो दैवोमित्यासां प्रतिगरौ ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा । यापत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणा पूर्वहूतौ । विष्णोर्नुकं वीर्याणि प्रवोचं तन्तु तन्वन् रजसोर्भानुमन् विह्येवान इन्द्रो मघवा वीरप्शीति परिदध्यात् । भूमिमुपस्पृशन् ६ उत्तमेन वचनेन ध्रुवावनयनं कांक्षेत् ७ उक्थं वाचीन्द्रा य देवेभ्य आश्रुताय त्वेति शस्त्वा जपेत् । अग्ने मरुद्भिः शुभयद्भिरृक्वभिरिति याज्या । इत्यन्तोऽग्निष्टोमोऽग्निष्टोमः ८ २० 5.20
 
</span></poem>