"ऋग्वेदः सूक्तं १.१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१८:
{{टिप्पणी|
 
[https://puranastudy.wordpress.com/%e0E0%a4A4%aeAE%e0E0%a4A4%a7A7%e0E0%a5A5%81-%e0E0%a4A4%ae9A%e0E0%a4A5%a78D%e0E0%a5A4%8d9B%e0E0%a4A4%afA8%E0%A5%8D%E0%A4%A6%E0%A4%BE-madhuchchhanda/ मधुच्छन्दा उपरि पौराणिकाःसंक्षिप्त टिप्पणी एवं संदर्भाः]
मधुच्छन्दा
 
[https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a7%e0%a5%81-%e0%a4%ae%e0%a4%a7%e0%a5%8d%e0%a4%af/ मधुच्छन्दा उपरि पौराणिकाः संदर्भाः]
 
मधु ह स्म वा ऋषिभ्यो मधुच्छन्दाश्छन्दति तन्मधुच्छन्दसो मधुच्छन्दस्त्वम्, इति । अथो अन्नं वै मधु सर्वं वै मधु सर्वे वै कामा मधु तद्यन्माधुच्छन्दसं शंसति सर्वेषां कामानामवरुद्ध्यै, इति । सर्वान्कामानवरुन्धे य एवं वेद, इति । - ऐ.आ. [https://sa.wikisource.org/s/igc १.१.३] । गुणानां क्षयकारिणः ये छिद्राः सन्ति, तेषां अपनयनं छन्दःभिः भवति, अयं वैदिकसाहित्ये प्रसिद्धमस्ति।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१" इत्यस्माद् प्रतिप्राप्तम्