"ऋग्वेदः सूक्तं १०.२३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यंविव्रतानामरथ्यं विव्रतानाम्
परप्र शमश्रुश्मश्रु दोधुवदूर्ध्वथा भूदभूद्वि विसेनाभिर्दयमानोसेनाभिर्दयमानो वि राधसा ॥१॥
हरी नवस्यन्वस्य या वने विदे वस्विन्द्रो मघैर्मघवाव्र्त्रहामघैर्मघवा भुवतवृत्रहा भुवत्
रभुर्वाजऋभुर्वाज रभुक्षाःऋभुक्षाः पत्यते शवो.अवक्ष्णौमिशवोऽव क्ष्णौमि दासस्य नाम चितचित् ॥२॥
यदा वज्रं हिरण्यमिदथा रथं हरी यमस्यवहतोयमस्य वहतो वि सूरिभिः ।
आ तिष्ठति मघवा सनश्रुत इन्द्रोवाजस्यइन्द्रो दीर्घश्रवससवाजस्य पतिःदीर्घश्रवसस्पतिः ॥३॥
सो चिन्नु वृष्टिर्यूथ्या स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते ।
अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनमवनम् ॥४॥
यो वाचा विवाचो मर्ध्रवाचःमृध्रवाचः पुरू सहस्राशिवा जघान ।
तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥५॥
सतोमंस्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमंसुदानवेपुरुतमं सुदानवे
विद्मा हयस्यह्यस्य भोजनमिनस्य यदा पशुं नगोपाःन गोपाः करामहे ॥६॥
माकिर्न एना सख्या वि यौशुस्तवयौषुस्तव चेन्द्र विमदस्य चर्शेःच ऋषेः
विद्मा हि ते परमतिंप्रमतिं देव जामिवदस्मे ते सन्तुसख्यासन्तु सख्या शिवानि ॥७॥
 
सो चिन नु वर्ष्टिर्यूथ्या सवा सचानिन्द्रः शमश्रूणिहरिताभि परुष्णुते ।
अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम ॥
यो वाचा विवाचो मर्ध्रवाचः पुरू सहस्राशिवा जघान ।
तत-तदिदस्य पौंस्यं गर्णीमसि पितेव यस्तविषींवाव्र्धे शवः ॥
सतोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमंसुदानवे ।
विद्मा हयस्य भोजनमिनस्य यदा पशुं नगोपाः करामहे ॥
 
माकिर्न एना सख्या वि यौशुस्तव चेन्द्र विमदस्य चर्शेः ।
विद्मा हि ते परमतिं देव जामिवदस्मे ते सन्तुसख्या शिवानि ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२३" इत्यस्माद् प्रतिप्राप्तम्