"ऋग्वेदः सूक्तं १.१४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५५:
तन्तुम् । तनुष्व । पूर्व्यम् । सुतऽसोमाय । दाशुषे ॥
 
हे "अग्ने "समिद्धः सम्यग्दीपितः एतन्नामकस्त्वम् "अद्य अस्मिन् यागदिने "देवान् हविषां भोक्तॄन् अग्न्यादीन् "आ "वह अस्मद्यज्ञं प्रति प्रापय । “यतस्रुचे यागायोद्यतस्रुचे यजमानाय तदर्थम् ।। आवाह्य च "सुतसोमाय यागार्थमभिषुतसोमाय "दाशुषे हविर्दत्तवते । यद्यपि इदानीमेवाहूयन्ते देवाः तथापि पूर्वानुष्ठानापेक्षया भाव्यपेक्षया वा दाशुषे इत्युच्यते । हविर्दात्रे वा यजमानाय तदर्थं “पूर्व्यं पूर्वेभ्यो देवेभ्यो हितं पूर्वकालीनं वा "तन्तुं यज्ञं "तनुष्व विस्तारय ।।
 
 
Line ६९ ⟶ ७०:
यज्ञम् । विप्रस्य । माऽवतः । शशमानस्य । दाशुषः ॥
 
हे "तनूनपात् । तनूनपात् आज्यम्' इति कात्थक्यपक्षे तन्वो गावो भोगानां तासु जायमानत्वात्। ताभ्यः उत्पन्नं क्षीरं क्षीरात् सर्पिः इति आज्यस्य नप्तृत्वम् । तद्वान् यज्ञः । अग्निपक्षे आपस्तन्व उच्यन्ते । ताभ्यः ओषधिवनस्पतयः । तेभ्योऽग्निरिति नप्तृत्वम् । अरणीभ्यामिति भावः । एतन्नामक हे अग्ने “विप्रस्य मेधाविनः “शशमानस्य शंसमानस्य त्वां स्तुवतः "दाशुषः हविर्दत्तवतः “मावतः मत्सदृशस्य यजमानस्य ।। ' युष्मदस्मद्भ्यां छन्दसि सादृश्ये ' इति वतुप् । 'आ सर्वनाम्नः' इति आत्वम् ॥ “घृतवन्तं क्षरदाज्योपेतं "मधुमन्तं माधुर्योपेतं सोमादिमधुरद्रव्येण तद्वन्तं "यज्ञम् "उप उपेत्य "मासि निर्मिमीषे मितो भवसि वा । संपूर्तिपर्यन्तं तिष्ठसीत्यर्थः ॥ ‘मा माने' । आदादिकः ॥
 
 
Line ८३ ⟶ ८५:
नराशंसः । त्रिः । आ । दिवः । देवः । देवेषु । यज्ञियः ॥
 
“देवेषु मध्ये “शुचिः शुद्धो दीप्तो वा "पावकः अन्नस्य अपूतस्य शोधयिता "अद्भुतः अभूत इव अद्यक्षणे भविता । आश्चर्यभूत इत्यर्थः । "देवः द्योतनशीलः "यज्ञियः यज्ञसंपादनार्हः ईदृशः "नराशंसः नरैः कर्मनेतृभिर्ऋत्विग्भिः शंसनीयोऽग्निः “दिवः द्युलोकादागत्य "मध्वा मधुरेण रसेन "यज्ञम् अस्मदीयं "त्रिः “आ “मिमिक्षति त्रिवारं समन्तात् सिञ्चति स्वदयतीत्यर्थः । यद्वा । मधुरेण फलेन त्रिः आ मिमिक्षति योजयतीत्यर्थः । ‘ नराशंसो यज्ञः' इति कात्थक्यपक्षे यज्ञाभिमानी देवो द्योतमानो द्युलोकादागत्य अनुष्ठीयमानं यज्ञं त्रिः आ मिमिक्षति । अयं नराशंसो देवस्त्रिरा ॥ उपसर्गवशात् योग्यक्रियाध्याहारः ॥ त्रिवारमागच्छति । त्रिः आहरति वा फलम् । अवशिष्टं पूर्ववन्नेयम् ॥
 
 
Line ९७ ⟶ १००:
इयम् । हि । त्वा । मतिः । मम । अच्छ । सुऽजिह्व । वच्यते ॥
 
हे "अग्ने "ईळितः सर्वैः स्तुत्यः इण्नामकस्त्वम् "इह अस्मिन् यज्ञे "चित्रं चायनीयं प्रियं प्रीणयितारम् अस्मान् हविःस्वीकर्तुं वा प्रीतियुक्तम् "इन्द्रम् "आ "वह आह्वय । हे "सुजिह्व घृतपानेन शोभनज्वाल “इयं "मम “मतिः मननसाधना स्तुतिरूपा वाक् “त्वा त्वाम् "अच्छ आभिमुख्येन प्राप्तुं “वच्यते मतिरेवास्मदीयोच्यते ।। हिः पूरणार्थः । वचेर्यकि ‘ संप्रसारणाच्च' इति पूर्वरूपस्य ‘ वा छन्दसि' इति विकल्पितत्वात् अभावे यण् ॥ अत्र पुरोडाशादीडभिमानियज्ञपरतया वा व्याख्येयम् । एवमुत्तरत्र यज्ञाङ्गैर्यज्ञसंबन्धिदेवताभिश्च यज्ञः एवोच्यते इति तत्परत्वेन व्याख्येयम् ॥
 
 
Line १११ ⟶ ११५:
वृञ्जे । देवव्यचःऽतमम् । इन्द्राय । शर्म । सऽप्रथः ॥
 
“स्वध्वरे शोभनप्रायणीयाद्यवान्तरयागवति "यज्ञे सोमयागे “बर्हिः दर्भान् “स्तृणानासः आस्तरन्तः "यतस्रुचः नियमितजुह्वादिपात्रा ऋत्विजः “देवव्यचस्तमम् अतिशयेन देवगामिनं "सप्रथः सर्वतो विस्तीर्णं “शर्म सुखसाधनं गृहम् "इन्द्राय "वृञ्जे विवर्जयन्ति संपादयन्तीत्यर्थः ॥
 
 
Line १२५ ⟶ १३०:
पावकासः । पुरुऽस्पृहः । द्वारः । देवीः । असश्चतः ॥
 
“द्वारो "देवीः यज्ञस्य द्वाराभिमानिन्यो देवताः "वि “श्रयन्तां विविधं श्रयन्तु विवृता भवन्तु । किमर्थम् । “देवेभ्यः "प्रयै प्रयातुं देवानां प्रापणाय ।। ' प्रयै रोहिष्यै अव्यथिष्यै '(पा. सू. ३. ४. १०) इति निपातितः ॥ कीदृश्यस्ताः । “ऋतवृधः यज्ञस्य वर्धयित्र्यः पूज्याः “महीः महत्यः "पावकासः शोधयित्र्यः "पुरुस्पृहः बहुस्पृहणीयाः "असश्चतः असज्यमानाः । परस्परविप्रकृष्टा इत्यर्थः ॥ ॥ १० ॥
 
 
Line १३९ ⟶ १४५:
यह्वी इति । ऋतस्य । मातरा । सीदताम् । बर्हिः । आ । सुऽमत् ॥
 
"भन्दमाने सर्वैः स्तूयमाने "उपाके परस्परं संनिहिते "सुपेशसा शोभनरूपे। पेश इति रूपनाम । "यह्वी महत्यौ अपत्यरूपे वा प्रतिदिनं जायमानत्वात् । यहुरित्यपत्यनाम, ‘यहुः सूनुः ' (नि. २. २. ११ ) इति तन्नामसु पाठात् । "ऋतस्य "मातरा यज्ञस्य निर्मात्र्यौ । ताभ्यामागमनात् यज्ञस्य संपूर्तेर्यज्ञमातृत्वम् उपचर्यते । यद्वा । अतिरात्रादीनाम् अहोरात्रसाध्यत्वात्। "नक्तोषासा उक्तगुणविशिष्टे अहोरात्रदेवते "सुमत् स्वयमेव । अस्माभिरप्रार्थिते इत्यर्थः । यद्वा । सुमत् "बर्हिः आस्तृतं दर्भम् "आ समन्तात् "आ “सीदताम् उपविशताम् । यद्वा । ऋतस्य इति कर्मणि षष्ठी । यज्ञमासीदताम् । आसाद्य च बर्हिरास्तृतं दर्भं स्वयमेव सीदताम् ।।
 
 
Line १५३ ⟶ १६०:
यज्ञम् । नः । यक्षताम् । इमम् । सिध्रम् । अद्य । दिविऽस्पृशम् ॥
 
“मन्द्रजिह्वा देवानां मादनज्वालौ "जुगुर्वणी भृशं गृणतां स्तुवतां यजमानानां संभक्तारौ ॥ गृणतेर्यङ्लुगन्तात् क्विपि छान्दसी रूपसिद्धिः । तस्मिन्नुपपदे वनतेः ‘छन्दसि वनसनरक्षिमथाम् ' इति इन्प्रत्ययः ॥ "कवी मेधाविनौ क्रान्तदर्शिनौ "दैव्या "होतारा देवसंबन्धिनौ होतारौ अयं च मध्यमस्थानश्चेत्युभौ "सिध्रं फलसाधनभूतम् ॥ सिधेः ‘स्फायितञ्चि°' इत्यादिना रक् ॥ “दिविस्पृशं द्युलोकवासिदेवान् स्पृशन्तम् तैर्हविषः स्वीक्रियमाणत्वादिति भावः। ईदृशं "नः अस्मदीयम् “इमं "यज्ञम् "अद्य "यक्षताम् अनुतिष्ठतां पूजयतां वा सम्यक् निर्वाहयतामित्यर्थः ॥
 
 
Line १६७ ⟶ १७५:
इळा । सरस्वती । मही । बर्हिः । सीदन्तु । यज्ञियाः ॥
 
“शुचिः शुद्धा "मरुत्सु विरूद्धलक्षणया अमरणेषु "देवेषु द्योतनशीलेषु स्तोतृषु मरुत्सु ऋत्विक्षु वा “अर्पिता नियता "होत्रा होमनिष्पादिका भारती भरतस्यादित्यस्य संबन्धिनी द्युस्थाना वाक् । तथा “इळा पार्थिवी प्रैषादिरूपा "मही महती "सरस्वती । सर इत्युदकनाम । तद्वती स्तनितादिरूपा माध्यमिका च वाक् एतास्तिस्रः त्रिस्थानवागभिमानिदेवताः "यज्ञियाः यज्ञार्हाः सत्यः “बर्हिः स्तीर्णं “सीदन्तु उपविशन्तु ।।
 
 
Line १८१ ⟶ १९०:
त्वष्टा । पोषाय । वि । स्यतु । राये । नाभा । नः । अस्मऽयुः ॥
 
“नः अस्मदर्थं "तत् तादृशं "तुरीयं तूर्णं व्यापि “अद्भुतं सद्य आविर्भवत् अभूतमिव सत् । यद्वा । महन्नामैतत् । सारतो महत् । "पुरु “वारं बहूनां प्राणिनामर्थाय एव “अरम् अलं समर्थम् । यद्वा । पुरु वारं बहु प्रभूतं च । वाशब्दश्चार्थे । अरम् अलम् । “त्मना आत्मना "पुरु । बहुक्रियाविशेषणमेतत् । ईदृशमुदकं "त्वष्टा वृष्ट्यादेः कर्ता । त्वष्टृशब्दो यास्केनैवं व्याख्यातः-’ त्वष्टा तूर्णमश्नुत इति नैरुक्तास्त्विषेर्वा स्याद्वृद्धिकर्मणस्त्वक्षतेर्वा स्यात्करोतिकर्मणः' (निरु. ८. १३) इति । तन्नामको वैद्युतोऽग्निः "अस्मयुः अस्मान् कामयमानो देवः "नः “पोषाय अस्मत्पुष्टये "राये समृद्धये च “नाभा नाभौ वृष्टेर्बन्धके मेघस्य नाभिस्थाने अवस्थितम् उक्तलक्षणमुदकं “वि “ष्यतु विविधं गमयतु ॥ षोऽन्तकर्मणि'। ‘ओतः श्यनि' इति ओकारलोपः । उपसर्गात्सुनोति' इति षत्वम् । यद्वा । न: नाभा अस्मत्संबन्धियज्ञनाभौ उत्तरवेद्यां राये।। षष्ठ्यर्थे चतुर्थी । रायो गवादिधनस्य पोषाय पुष्टये ।। स्यतिरुपसृष्टो विमोचनार्थः ॥ उक्तलक्षणां वृष्टिं मुञ्चतु ।।
 
 
Line १९५ ⟶ २०५:
अग्निः । हव्या । सुसूदति । देवः । देवेषु । मेधिरः ॥
 
हे "वनस्पते वनानां पालक यूपाभिमानिदेव अग्ने "अवसृजन् स्वैरं वर्तयन् ऋत्विजः स्वस्वकर्मसु व्यापारयन् "त्मना आत्मना "देवान् हविर्भुजः "उप "यक्षि उपेत्य यज ।। ‘ बहुलं छन्दसि' इति शपो लुक् ॥ "देवः द्योतमानः "मेधिरः मेधावान् "अग्निः आहवनीयः "देवेषु उभयेषां मध्ये "हव्या हवींषि "सुसूदति प्रेरयति, स्वीकरोति । 'षूद क्षरणे '। ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ लेटोऽडाटौ ' इति अडागमः ॥ यद्वा । यूपाग्निरेव परोक्षेणोच्यते । सोऽग्निर्हवींषि सुष्ठु स्वीकरोति ॥
 
 
Line २०९ ⟶ २२०:
स्वाहा । गायत्रऽवेपसे । हव्यम् । इन्द्राय । कर्तन ॥
 
“पूषण्वते पूष्णा तद्वते ।। ‘ अनो नुट् ' इति नुट् । ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम्॥ “मरुत्वते मरुद्भिस्तद्वते "विश्वदेवाय सर्वदेवसंघाय "वायवे गमनशीलाय वायुदेवाय च तथा “गायत्रवेपसे । वेप इति रूपनाम। गायत्रशब्दः इतरसामोपलक्षणः। गायत्रं वेपो रूपं यस्य तादृशाय “इन्द्राय “हव्यं हविः प्रदातुं "स्वाहा "कर्तन स्वाहाकारं कुरुत ऋत्विजः । करोतेर्लोटि' तप्तनप्तनथनाश्च ' इति तनबादेशः ।।
 
 
Line २२३ ⟶ २३५:
इन्द्र । आ । गहि । श्रुधि । हवम् । त्वाम् । हवन्ते । अध्वरे ॥
 
हे इन्द्र "स्वाहाकृतानि । स्वाहा इत्येवंपूर्वां कृतिः करणमुच्चारणं यक्ष्यमाणदेवतानां ताः स्वाहाकृतयः । तद्वन्ति “हव्यानि हवींषि । अत्र प्रयाजेषु वषट्कारप्रदानात् स्वाहाकृतं हविरित्यर्थः । तद्धविः उपेत्य "वीतये भक्षणाय “आ “गहि आगच्छ। गमेश्छान्दसः शपो लुक् । ‘अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः । तथा हे "इन्द्र “आ “गहि स्तोत्राण्यभिलक्ष्य आगच्छ । आगत्य “हवम् अस्मदीयमाह्वानं “श्रुधि शृणु । यतः “त्वाम् अध्वरे अहिंसात्मके यागे "हवन्ते आह्वयन्ति ऋत्विजः अतः श्रुधि । ह्वयतेः ‘ बहुलं छन्दसि ' इति संप्रसारणम् ॥ ॥ ११ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४२" इत्यस्माद् प्रतिप्राप्तम्