"महाभारतम्-01-आदिपर्व-014" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
वासुकिभगिन्या जरत्कारोर्विवाहः।। 1 ।।<table>
<tr><td><p><B>सौतिरुवाच।</B><td>1-14-1x </p></tr>
<tr><td><p> <BR>ततो निवेशाय तदा स विप्रः संशितव्रतः।<BR>महीं चचार दारार्थी न च दारानविन्दत।। <td> 1-14-1x<BR>1-14-1a<BR>1-14-1b </p></tr>
<tr><td><p> स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्।<BR>चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव।। <td> 1-14-2a<BR>1-14-2b </p></tr>
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-014" इत्यस्माद् प्रतिप्राप्तम्