"महाभारतम्-01-आदिपर्व-057" इत्यस्य संस्करणे भेदः

:शौनक उवाच । :ये सर्पाः सर्पसत्रेऽसमिन्पतिता हव्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
सर्पसत्रे हतानां नागानां नामकथनम्।। 1 ।<table>
:शौनक उवाच ।
<tr><td><p> <B>शौनक उवाच।</B> <td> 1-57-1x </p></tr>
:ये सर्पाः सर्पसत्रेऽसमिन्पतिता हव्यवाहने ।
:तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ॥१॥
<tr><td><p> ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने।<BR>तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज।। <td> 1-57-1a<BR>1-57-1b </p></tr>
 
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-57-2x </p></tr>
:सौतिरुवाच ।
:सहस्राणि बहून्यस्मिनप्रयुतान्यर्बुदानि च ।
<tr><td><p> सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च।<BR>न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम।। <td> 1-57-2a<BR>1-57-2b </p></tr>
:न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम ॥२॥.
 
:<tr><td><p> यथास्मृति तु नामानि पन्नगानां निबॊधनिबोध मेमे।<BR>उच्यमानानि मुख्यानां हुतानां जातवेदसि।। <td> 1-57-3a<BR>1-57-3b </p></tr>
:उच्यमानानि मुख्यानां हुतानां जातवेदसि ॥३॥
<tr><td><p> वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे।<BR>नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्।। <td> 1-57-4a<BR>1-57-4b </p></tr>
 
:वासुकेः कुलजांतांस्तु प्राधान्येनं निबॊध मे ।
<tr><td><p> अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान्।<BR>कोटिशो मानसः पूर्णः शलः पालो हलीमकः।। <td> 1-57-5a<BR>1-57-5b </p></tr>
:नीलरक्तान्सितान्घॊरानमहाकायान्विषॊल्बणान् ॥४॥
 
<tr><td><p> पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः।<BR>हिरण्यबाहुः शरणः कक्षकः कालदन्तकः।। <td> 1-57-6a<BR>1-57-6b </p></tr>
:कॊटिशो मानसः पूर्णः शलः पालॊ हलीमकः ॥५॥
 
:पिच्छलः कॊणपशचक्रः कालवेगः प्रकालनः ।
<tr><td><p> एते वासुकिजा नागाः प्रविष्टा हव्यवाहने।<BR>अन्ये च बहवो विप्र तथा वै कुलसंभवाः।<BR>प्रदीप्ताग्नौ हुताःसर्वे घोररूपा महाबलाः।। <td> 1-57-7a<BR>1-57-7b<BR>1-57-7c </p></tr>
:हिरण्यबाहः शरणः कक्षकः कालदन्तकः ॥६॥
 
<tr><td><p> तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्।<BR>पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः।। <td> 1-57-8a<BR>1-57-8b </p></tr>
:एते वासुकिजा नागाः प्रविष्टा हव्यवाहने ।
:अन्ये च बहवो विप्र तथा वै कुलसंभवाः ।
<tr><td><p> उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः।<BR>शिली शलकरो मूकः सुकुमारः प्रवेपनः।। <td> 1-57-9a<BR>1-57-9b </p></tr>
:प्रदीप्ताग्नौ हुताः सर्वे घोररुपा महाबलाः ॥७॥
 
<tr><td><p> मुद्गरः शिशुरोमा च सुरोमा च महाहनुः।<BR>एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्।। <td> 1-57-10a<BR>1-57-10b </p></tr>
:तक्षकस्य कुले जातान्प्रवक्ष्यामि निबॊध तान् ।
:पुच्छण्डकॊ मण्डलकः पिण्डसेक्त रभेणकः ॥८॥
<tr><td><p> पारावतः पारियात्रः पाण्डरो हरिणः कृशः।<BR>विहङ्गः शरभो मोदः प्रमोदः संहतापनः।। <td> 1-57-11a<BR>1-57-11b </p></tr>
 
:उच्छिखः शरभो भङ्गॊ बिल्वतेजा विरॊहणः ।
<tr><td><p> ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्।<BR>कौरव्यकुलजान्नागाञ्शृणु मे त्वं द्विजोत्तम।। <td> 1-57-12a<BR>1-57-12b </p></tr>
:शिली शलकरॊ मूकः सुकुमारः प्रवेपनः ॥९॥
 
<tr><td><p> एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः।<BR>बाहुकः शृङ्गबेरश्च धूर्तकः प्रातरातकौ।। <td> 1-57-13a<BR>1-57-13b </p></tr>
:मुद्गरः शिशुरॊमा च सुरोमा च महाहनुः ।
:एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥१०॥
<tr><td><p> कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्।<BR>धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्।। <td> 1-57-14a<BR>1-57-14b </p></tr>
 
:पारावतः पारियात्रः पाण्डरॊ हरिणः कृशः ।
<tr><td><p> कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्।<BR>शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ।। <td> 1-57-15a<BR>1-57-15b </p></tr>
:विहंगः शरभॊ मॊदः प्रमॊदः संहतापनः ॥११॥
 
<tr><td><p> पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः।<BR>अमाहठः कामठकः सुषेणो मानसोऽव्ययः।। <td> 1-57-16a<BR>1-57-16b </p></tr>
 
:ऐरावतकुलादेते प्रविष्टा हव्यवाहनम ।
:कौरव्यकुलजान्नागाञशृणु मे त्वं द्विजोत्तम ॥१२॥
<tr><td><p> `अष्टावक्रः कोमलकः श्वसनो मौनवेपगः।'<BR>भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोदपारकः।<BR>ऋषभो वेगवान्नागः पिण्डारकमहाहनू।। <td> 1-57-17a<BR>1-57-17b<BR>1-57-17c </p></tr>
 
:एरकः कुण्डलॊ वेणि सकन्धः कुमारकः ।
<tr><td><p> रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ।<BR>वराहको वीरणकः सुचित्रश्चित्रवेगिकः।। <td> 1-57-18a<BR>1-57-18b </p></tr>
:बाहुकः शृङ्गबेरश्च धूर्तकः प्रातरातकौ ॥१३॥
 
<tr><td><p> पराशरस्तरुणको मणिः स्कन्धस्तथाऽऽरुणिः।<BR>इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः।। <td> 1-57-19a<BR>1-57-19b </p></tr>
:कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम् ।
:धृतराष्ट्रकुले जाताञशृणु नागान्यथातथम ॥१४॥
<tr><td><p> प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः।<BR>एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः।। <td> 1-57-20a<BR>1-57-20b </p></tr>
 
:कीर्त्यमानान्मया ब्रह्मनवातवेगान्विषॊल्बणान् ।
:शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ ॥१५॥
<tr><td><p> न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः।<BR>`द्विशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपरे।<BR>दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः'।। <td> 1-57-21a<BR>1-57-21b<BR>1-57-21c </p></tr>
 
:पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः ।
<tr><td><p> कालानलविषा घोरा हुताः शतसहस्रशः।<BR>महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः।। <td> 1-57-22a<BR>1-57-22b </p></tr>
:आमाहठः कामठकः सुषेणो मानसोऽव्ययः ॥१६॥
 
<tr><td><p> योजनायामविस्तारा द्वियोजनसमायताः।<BR>कामरूपाः कामबला दीप्तानलविषोल्बणाः।। <td> 1-57-23a<BR>1-57-23b </p></tr>
:भैरवॊ मुण्डवेदाङ्गः पिशङ्गश्चॊद्रपारकः ।
<tr><td><p> दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपाडिताः।। <td> 1-57-24a </p></tr>
:ऋषभॊ वेगवान्नागः पिण्डारकमहाहनू ॥१७॥
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि सप्तपञ्चाशत्तमोऽध्यायः।। 57 ।। <td> </p></tr></table>
 
= =
:रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ ।
1-57-23 योजनायमविस्तारा अपि मन्त्रसामर्थ्यात्स्वल्पप्रमाणाः अगस्त्यकरगतसमुद्रवद्वह्नौ प्रवेशयोग्या भवन्ति।।
:वराहकॊ वीरणकः सुचित्रश्च्चित्रवेगिकः ॥१८॥
सप्तपञ्चाशत्तमोऽध्यायः।। 57 ।।
 
:पराशरस्तरुणकॊ मणिः स्कन्धस्तथाऽऽरुणिः ।
:इति नागा मया ब्रह्मनकीर्तिताः कीर्तिवर्धनाः ॥१९॥
 
:प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ।
:एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः ॥२०॥
 
:न शक्याः परिसंख्यातुं ये दीप्तं पावकं गताः ।
:दविशीर्षाः पञ्चशीर्षाश्च सप्तशिर्षास्तथाऽपरे ।
:दशशीर्षाः शतशीर्षा स्तथान्ये बहुशीर्षकाः ॥२१॥
 
:कालानलविषा घॊरा हुताः शतसहस्रशः ।
:महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः ॥२२॥
 
:यॊजनायामविस्तारा दवियॊजनसमायताः ।
:कामरूपाः कामबला दीप्तानलविषॊल्बणाः ॥२३॥
 
:दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः ॥२४॥
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-057" इत्यस्माद् प्रतिप्राप्तम्