"ऋग्वेदः सूक्तं १०.२६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
पर हयछा मनीषा सपार्ह यन्ति नियुतः ।
पर दस्रानियुद्रथः पूषा अविष्टु माहिनः ॥
Line १९ ⟶ २३:
अस्मकमुर्जा रथं पूषा अविष्टु माहिनः ।
भुवद्वजनां वर्ध इमं नः शर्णवद धवम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२६" इत्यस्माद् प्रतिप्राप्तम्