"ब्रह्मपुराणम्/अध्यायः २" इत्यस्य संस्करणे भेदः

ब्रह्मपुराणम् using AWB
No edit summary
पङ्क्तिः १०:
{{ब्रह्मपुराणम्}}
 
 
<poem>
'''तत्रादौ स्वायम्भुवमनुवंशवर्णनम्'''
<poem><span style="font-size: 14pt; line-height: 200%">
'''लोमहर्षम उवाच।'''
लोमहर्षण उवाच
स सृष्ट्वा पु प्रजास्त्वेवमापवो वै प्रजापितः।
स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः
लेक्षे वै पुरुषः पत्नीं शतरूपमयोनिजाम्।। २.१ ।।
लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् १
 
आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः।तिष्ठतः
धर्मैणैवधर्मेणैव मुनिश्रेष्ठाः शतरूपा व्यजायत ।।.२ ।।
सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम्
 
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ३
सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम्।
स वै स्वायंभुवो विप्राः पुरुषो मनुरुच्यते
भर्त्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत।। २.३ ।।
तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ४
 
वैराजात्पुरुषाद्वीरं शतरूपा व्यजायत
स वै स्वायम्भुवो विप्राः पुरुषो मनुरुच्यते।
प्रियव्रतोत्तानपादौ वीरात्काम्या व्यजायत ५
तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते।। २.४।।
काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः
 
काम्यापुत्रास्तु चत्वारः सम्राट्कुक्षिर्विराट्प्रभुः ६
वैराजात् पुरुषाद्वीरं शतरूपा व्यजायत।
उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः
पि३यव्रतोत्तानपादौ वीरात् काम्या व्यजायत।। २.५ ।।
उत्तानपादाच्चतुरः सूनृता सुषुवे सुतान् ७
 
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता
काम्या नाम सूता श्रेष्ठा कर्दमस्य प्रजापतेः।
उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ८
काम्यापुत्रास्तु चत्वारः सम्राट् कुक्षिर्विराट्प्रभुः।। २.६ ।।
ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा
 
उत्तानपादोऽजनयत्सूनृतायां प्रजापतिः ९
उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः।
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः
उत्तानपाटाच्चतुरः सूनृता सुषुवे सुतान्।। २.७ ।।
तपस्तेपे महाभागः प्रार्थयन्सुमहद्यशः १०
 
तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः
धर्म्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता।
अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ११
उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शूभा।। २.८ ।।
तस्याभिमानमृद्धिं च महिमानं निरीक्ष्य च
 
देवासुराणामाचार्यः श्लोकं प्रागुशना जगौ १२
ध्रुवञ्च कीर्त्तिमन्तञ्च आयुष्मन्तं वसुं तथा।
अहोऽस्य तपसो वीर्यमहो श्रुतमहोऽद्भुतम्
उत्तानपादोऽजनयत् सूनृतायां प्रजापतिः।। २.९ ।।
यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः १३
 
तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छंभुर्व्यजायत
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः।
श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् १४
तपस्तेपे महाभागः प्रार्थयन् सुमहद्यशः।। २.१० ।।
रिपुं रिपुंजयं वीरं वृकलं वृकतेजसम्
 
रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् १५
तस्मै ब्रह्मा ददौ प्रीतः स्थानमात्मसमं प्रभुः।
अजीजनत्पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम्
अटलञ्चैव पुरतः सप्तर्षीणां प्रजापतिः।। २.११ ।।
प्रजापतेरात्मजायां वीरण्यस्य महात्मनः १६
 
मनोरजायन्त दश नड्वलायां महौजसः
तस्याभिमानमृद्धिञ्च महिमानं निरीक्ष्य च।
कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः १७
देवासुराणामाचार्य्यः श्लोकं प्रागुशना जगौ।। २.१२ ।।
कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः
 
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव १८
अहोऽस्य तपसो वोर्य्यमहा श्रुतमहोऽद्भुतम्।
अभिमन्युश्च दशमो नड्वलायां महौजसः
यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षः स्थिताः।। २.१३ ।।
पुरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् १९
 
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं मयम्
तस्माच्चछिलष्टिं च भव्यं च ध्रुवाच्छमभुर्व्यजायत।
अङ्गात्सुनीथापत्यं वै वेणमेकं व्यजायत २०
शिलष्टेराधत्त सुच्छाया पञ्चपुत्रानकलमषान्।। २.१४ ।।
अपचारेण वेणस्य प्रकोपः सुमहानभूत्
 
प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम् २१
रिपुं रिपुञ्जयं वीरं वृकलं वृकतेजसम्।
वेणस्य मथिते पाणौ संबभूव महान्नृपः
रिपोराधत्त बृहती चक्षुषं सर्व्वतेजसम्।। २.१५ ।।
तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः २२
 
करिष्यति महातेजा यशश्च प्राप्स्यते महत्
अजीजनत् पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम्।
स धन्वी कवची जातो ज्वलज्ज्वलनसंनिभः २३
प्रजापतेरात्मजाया वीरणस्य महात्मनः।। २.१६ ।।
पृथुर्वैण्यस्तथा चेमां ररक्ष क्षत्रपूर्वजः
 
राजसूयाभिषिक्तानामाद्यः स वसुधापतिः २४
मनोरजायन्त दश नृड्वलायां महौजसः।
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ
कन्यायां मुनिसार्दूला वैराजस्य प्रजापतेः।। २.१७ ।।
तेनेयं गौर्मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता २५
 
प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह
कुत्सः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कवीः।
पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः २६
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव।। २.१८ ।।
सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा
 
तेषु तेषु च पात्रेषु दुह्यमाना वसुंधरा २७
अभिमन्युश्च दशमो नड्वलायां हौजसः।
प्रादाद्यथेप्सितं क्षीरं तेन प्राणानधारयन्
पुरीरजनयत् पुत्रान् षडाग्नेयी महाप्रभान्।। २.१९ ।।
पृथोस्तु पुत्रौ धर्मज्ञौ यज्ञान्तेऽन्तर्धिपातिनौ २८
 
शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत
अङ्गं सुमनसं स्वातिं क्रतुमड्गिरसं मयम्।
हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् २९
अड्गात् सुनीथापत्यं वै वेनमेकं व्यजायत।। २.२० ।।
प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ
 
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ३०
अपचारेण वेनस्य प्रकोपः सुमहानभूत्।
हविर्धानान्मुनिश्रेष्ठा येन संवर्धिताः प्रजाः
प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम्।। २.२१ ।।
प्राचीनबर्हिर्भगवान्पृथिवीतलचारिणीः ३१
 
समुद्र तनयायां तु कृतदारोऽभवत्प्रभुः
वेनस्य मथिते पाणौ संबभूव महान्नृपः।
महतस्तपसः पारे सवर्णायां प्रजापतिः ३२
त दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः।। २.२२ ।।
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः
 
सर्वान्प्रचेतसो नाम धनुर्वेदस्य पारगान् ३३
करिष्यति महातेजा यशश्च प्राप्सयते महत्।
अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः
स धन्वी कवची जातो ज्वलज्ज्वलनसन्निभः।। २.२३ ।
दश वर्षसहस्राणि समुद्र सलिलेशयाः ३४
 
तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः
पृथुर्वैन्यस्तथा चेमां ररक्ष क्षत्रपूर्व्वजः।
अरक्षमाणामावव्रुर्बभूवाथ प्रजाक्षयः ३५
राडजसूयाभिषिक्तानामाद्यः स वसवुधाधिपः २.२४ ।।
नाशकन्मारुतो वातुं वृतं खमभवद्द्रुमैः
 
दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ३६
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ।
तदुपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः
तेनेयं गौर्म्मुनिश्रेष्ठा दुग्धा शस्यानि भूभृता ।। २.२५ ।।
मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ३७
 
उन्मूलानथ वृक्षांस्तु कृत्वा वायुरशोषयत्
प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह।
तानग्निरदहद्घोर एवमासीद्द्रुमक्षयः ३८
पितृभिर्दानवैश्चैव गन्धर्वैरपसरोगणैः।। २.२६ ।।
द्रुमक्षयमथो बुद्ध्वा किंचिच्छिष्टेषु शाखिषु
 
उपगम्याब्रवीदेतांस्तदा सोमः प्रजापतीन् ३९
सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्व्वतैस्तथा।
कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः
तेषु तेषु च पात्रेषु हुह्यमाना वसुन्धरा।। २.२७ ।।
वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ४०
 
रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी
प्रादाद्यथेप्सितं क्षीरं तेन प्राणानधारयन्।
भविष्यं जानता तात धृता गर्भेण वै मया ४१
पृथोस्तु पुत्रौ धर्म्मज्ञौ जज्ञातेऽन्तर्धिपातिनौ।। २.२८ ।।
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता
 
भार्या वोऽस्तु महाभागाः सोमवंशविवर्धिनी ४२
शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत।
युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः
हविर्धानात् षडाग्नेयी धिषणाजनयत् सुतान्।। २.२९ ।।
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ४३
 
स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै
प्राचीनबर्हिषं शुक्रं गयं कृष्णं गजाजिनौ।
अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति ४४
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः।। २.३० ।।
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः
 
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ४५
हिवर्धानान्मुनिश्रेष्ठा येन संवर्द्धिताः प्रजाः।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः
प्राचीनबर्हिर्भगवान् पृथिवीतलचारिणी। २.३१ ।।
दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः ४६
 
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः
समुद्रतनयायां तु कृतदारोऽभवत् प्रभुः।
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ४७
महतस्तपसः पारे सवर्णायां प्रजापतिः।। २.३२ ।।
ददौ दश स धर्माय कश्यपाय त्रयोदश
 
शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः ४८
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः।
तासु देवाः खगा गावो नागा दितिजदानवाः
सर्व्वान् प्राचेतसो नाम धनुर्व्वेदस्य पारगान्।। २.३३ ।।
गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ४९
 
ततः प्रभृति विप्रेन्द्रा ः! प्रजा मैथुनसंभवाः
अपृथग्धर्म्माचरणास्तेप्यन्त महत्तपः।
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां प्रोच्यते प्रजा ५०
दश वर्षसहस्राणि समुद्रसलिलेशयाः।। २.३४ ।।
मुनय ऊचुः
 
देवानां दानवानां च गन्धर्वोरगरक्षसाम्
तपश्चरत्सु पृथिवीं प्रचेतासु महीरुहाः।
संभवस्तु श्रुतोऽस्माभिर्दक्षस्य च महात्मनः ५१
अरक्ष्यमाणामावब्रुर्बभूवाथ प्रजाक्षः।। २.३५ ।।
अङ्गुष्ठाद्ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः
 
वामाङ्गुष्ठात्तथा चैवं तस्य पत्नी व्यजायत ५२
नाशाकन्मारुतो वातुं वृतं खमभवद्द्रुमैः।
कथं प्राचेतसत्वं स पुनर्लेभे महातपाः
दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः।। २.३६ ।।
एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि
 
दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ५३
तदुपश्रुत्य तपसा युक्ता सर्व्वे प्रचेतसः।
लोमहर्षण उवाच
मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः।। २.३७ ।।
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु भो द्विजाः
 
ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः ५४
उन्मुलानथ वृभांस्तु कृत्वा वायुरशोषयत्।
युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः
तानग्निरदहद्घोर एवमासीद्द्रुमक्षयः।। २.३८ ।।
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ५५
 
ज्यैष्ठ्यं कानिष्ठमप्येषां पूर्वं नासीद्द्विजोत्तमाः
द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु।
तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ५६
उपगाम्याब्रवीदेतांस्तदा सोमः प्रजापतीन्।। २.३९ ।।
इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम्
 
प्रजावानायुरुत्तीर्णः स्वर्गलोके महीयते ५७
कोपं यच्छत राजानः सर्व्वे प्राचीनबर्हिषः।
इति श्रीब्राह्मे महापुराणे सृष्टिकथनं नाम द्वितीयोऽध्यायः २
वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ।। २.४० ।।
 
रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी।
भविष्यं जानता तात धृता गर्भेण वै मया।। २.४१ ।।
 
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्म्मिता।
भार्य्या वोऽस्तु महाभागाः। सोमवंशविवर्द्धिनी।। २.४२ ।।
 
युष्माकं तेजसोर्द्धेन मम चार्द्धन तेजसः।
अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः।। २.४३ ।।
 
स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै।
अग्निनागनिसमो भूयः प्रजाः संवर्द्धयिष्यति।। २.४४ ।।
 
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः।
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्म्मेण मारिषाम्।। २.४५ ।
 
दशाभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः।
दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः।। २.४६ ।।
 
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः।
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः।। २.४७ ।।
 
ददौ दश स धर्म्माय कश्यपाय त्रयोदश।
शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः। २.४८ ।।
 
तासु देवाः खगा गावो नागा दितिजदानवाः।
गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः।। २.४९ ।।
 
ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसंभवाः।
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्व्वेषां प्रोच्यते प्रजा।। २.५० ।।
 
देवानां दानवानाञ्च गन्धर्वोंरगरक्षसाम्।
सम्भवस्तु श्रुताऽस्माभिर्दक्षस्य च महात्मनः।।२.५१ ।।
 
अङ्गुष्ठाद्ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः।
वामाङ्गुष्ठात्तथा चैवं तस्य पत्नी व्यजायत।।२.५२ ।।
 
कथं प्राचेतसत्वं स पुनर्लेभे महातपाः।
एतन्नः संशयं सूत व्याख्यातुं त्वमिहार्हसि।।
दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः।२.५३ ।।
 
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु भो द्विजाः।
ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये जनाः।।२.५५ ।।
 
युगे युगे भवन्त्येते पुनर्दक्षादयो नृपाः।
पुनश्चैवच विरुध्यन्ते विद्वांस्तत्र न मुह्यति।। २.५५ ।।
 
ज्यैष्ठ्यं कानिष्ठ्यमप्येषां पूर्वं नासीद्विजोत्तमाः।
तप एव गरीयोऽभूत्प्रभावश्चैव कारणम्।। २.५६ ।।
 
इमां विसृष्टिं दक्षस्य यो विद्यात् सचराचराम्।
प्रजावनानायुरुत्तीर्णः स्वर्गलोके महीयते।। २.५७ ।।
 
इति ब्रह्ममहापुराणे सृष्टिकथनं नाम द्वितीयोऽध्यायः। २ ।।
 
 
</span></poem>
 
[[वर्गः:ब्रह्मपुराणम्]]
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२" इत्यस्माद् प्रतिप्राप्तम्