"महाभारतम्-01-आदिपर्व-090" इत्यस्य संस्करणे भेदः

:जनमेजय उवाच । :संभवं भरतस्याहं चरितं च महामतेः । ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
मृगयार्थं दुष्यन्तस्यारण्यगमनम्।। 1 ।।<table>
:जनमेजय उवाच ।
<tr><td><p> <B>जनमेजय उवाच।</B> <td> 1-90-1x </p></tr>
:संभवं भरतस्याहं चरितं च महामतेः ।
:श्कुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः ॥१॥
<tr><td><p> संभवं भरतस्याहं चरितं च महामतेः।<BR>शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः।। <td> 1-90-1a<BR>1-90-1b </p></tr>
 
:दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला ।
<tr><td><p> दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला।<BR>तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम्।। <td> 1-90-2a<BR>1-90-2b </p></tr>
:तंवै पुरुषसिंहस्य भगवन्तिस्तरं त्वहम् ॥२॥
<tr><td><p> श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर। <td> 1-90-3a </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-90-3x </p></tr>
:श्रोतुमिच्छामि तत्त्वज्ञ सर्व मतिमतां वर ।
<tr><td><p> स कदाचिन्महाबाहुः प्रभूतबलवाहनः।। <td> 1-90-3b </p></tr>
:वैशंपायन उवाच ।
:सकदाचिन्महाबाहुः प्रभूतबलवाहनः ॥३॥
<tr><td><p> वनं जगाम गहनं हयनागशतैर्वृतः।<BR>बलेन चतुरङ्गेण वृतः परमवल्गुना।। <td> 1-90-4a<BR>1-90-4b </p></tr>
 
:वनं जगाम गहनं हयनागशतैर्वृतः ।
<tr><td><p> खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः।<BR>प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः।। <td> 1-90-5a<BR>1-90-5b </p></tr>
:बलेन चतुरङ्गेण वृतः परमवल्गुना ॥४॥
 
<tr><td><p> सिंहनादैश्च योधानां शङ्खदुनदुभिनिःस्वनैः।<BR>रथनेमिस्वनैश्चैव सनागवरबृंहितैः।। <td> 1-90-6a<BR>1-90-6b </p></tr>
:खङ्गशक्तिध्रैर्वीरैर्गदासुसलपाणिभिः ।
:प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥५॥
<tr><td><p> नानायुधधरैश्चापि नानावेषधरैस्तथा।<BR>ह्रेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः।। <td> 1-90-7a<BR>1-90-7b </p></tr>
 
:सिंहनादैश्च योधानां शङ्खदुन्दुभिनिःस्वनैः ।
<tr><td><p> आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे।<BR>प्रासादवरशृङ्गस्थाः परया नृपशोभया।। <td> 1-90-8a<BR>1-90-8b </p></tr>
:रथनेमिस्वनैश्चैव सनागवरबृंहितै ॥६॥
 
<tr><td><p> ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम्।<BR>शक्रोपमममित्रघ्नं परवारणवारणम्।। <td> 1-90-9a<BR>1-90-9b </p></tr>
:नानायुधधरैश्चापि नानावेषधरैस्तथा ।
:हेषितस्वनमिश्रैश्च क्ष्वेडितस्फोटितस्वनैः ॥७॥
<tr><td><p> पश्यन्तः स्त्रीगणास्तत्र वज्रपाणिं स्म मेनिरे।<BR>अयं स पुरुषव्याघ्रो रणे वसुपराक्रमः।। <td> 1-90-10a<BR>1-90-10b </p></tr>
 
:आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ।
<tr><td><p> यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः।<BR>इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपं।। <td> 1-90-11a<BR>1-90-11b </p></tr>
:प्रासादव्रश्रृङ्गस्थाः परया नृपशोभया ॥८॥
 
<tr><td><p> तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि।<BR>तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः।। <td> 1-90-12a<BR>1-90-12b </p></tr>
:दद्दशुस्तं स्रियस्तत्र् शूरमात्मयशस्करम् ।
:शक्रोपमममित्रघ्नं परवारणवारणम् ॥९॥
<tr><td><p> निर्ययौ परमप्रीत्या वनं मृगजिघांसया।<BR>तं देवराजप्रतिमं मत्तवारणधूर्गतम्।। <td> 1-90-13a<BR>1-90-13b </p></tr>
 
:पश्यन्तः स्त्रीगणास्तत्र वज्रपाणि स्म मेनिरे ।
<tr><td><p> द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे।<BR>ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च।। <td> 1-90-14a<BR>1-90-14b </p></tr>
:अयं स पुरुषव्याध्रो रणे व्सुपराक्रमः ॥१०॥
 
<tr><td><p> सुदूरमनुजग्मुस्तं पौरजानपदास्तथा।<BR>न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह।। <td> 1-90-15a<BR>1-90-15b </p></tr>
:यस्य बाहुबलं प्राप्य न भ वन्त्य्सुसॄद्गणाः ।
:इति वाचो ब्रुवन्त्य्स्ताः स्रियः प्रेम्णा नराधिपं ॥११॥
<tr><td><p> सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः।<BR>महीमापूरयामास घोषेण त्रिदिवं तथा।। <td> 1-90-16a<BR>1-90-16b </p></tr>
 
:तुष्टुवुः पुष्पवृष्टिश्च सस्रुजुस्तस्य मूर्धनि ।
<tr><td><p> स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम्।<BR>बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम्।। <td> 1-90-17a<BR>1-90-17b </p></tr>
:तत्रतत्र च विप्रेन्द्रैः स्तूयमानः स्मन्ततः ॥१२॥
 
<tr><td><p> विषमं पर्वतस्रस्तै रश्मभिश्च समावृतम्।<BR>निर्जलं निर्मनुष्यं च बहुयोजनमायतम्।। <td> 1-90-18a<BR>1-90-18b </p></tr>
:निर्ययौ परमप्रीत्या वनं मृगजिघांसया ।
:तं देवराजप्रतिमं मत्तवारण्द्यूर्गतम् ॥१३॥
<tr><td><p> मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः।<BR>तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः।। <td> 1-90-19a<BR>1-90-19b </p></tr>
 
:द्विजक्षत्रियविदशूद्रा निर्यान्तमनुजग्मिरे ।
<tr><td><p> लोडयामास दुष्यन्तः सूदयन्विविधान्मृगान्।<BR>बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून्।। <td> 1-90-20a<BR>1-90-20b </p></tr>
:दद्दशुर्वर्धमानास्ते आशीर्म्श्च जयेन च ॥१४॥
 
<tr><td><p> पातयामास दुष्यन्तो निर्बिभेद च सायकैः।<BR>दूरस्थान्सायकैः कांश्चिदभिनत्स नराधिपः।। <td> 1-90-21a<BR>1-90-21b </p></tr>
:सुदूरमनुजगमुस्तं पौरजानपदास्तथा ।
:न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥१५॥
<tr><td><p> अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत।<BR>कांश्चिदेणान्समाजघ्ने शक्त्या शक्तिमतां वरः।। <td> 1-90-22a<BR>1-90-22b </p></tr>
 
:सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः ।
<tr><td><p> गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः।<BR>तोमरैरसिभिश्चापि गदामुसलकम्पनैः।। <td> 1-90-23a<BR>1-90-23b </p></tr>
:महीमापूरयामास धोषेण त्रिदिवं त्तथा ॥१६॥
 
<tr><td><p> चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान्।<BR>राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः।। <td> 1-90-24a<BR>1-90-24b </p></tr>
:गच्छनद्दशे धीमान्नन्दनप्रतिमं वनम् ।
:र्कखदिराकीर्ण कपित्थाधवसंकुलम् ॥१७॥
<tr><td><p> लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः।<BR>तत्र विद्रुतयूथानि हतयूथपतीनि च।। <td> 1-90-25a<BR>1-90-25b </p></tr>
 
:प्र्वतस्त्रस्तै र्श्मभिश्च समावृतम् ।
<tr><td><p> मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः।<BR>शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः।। <td> 1-90-26a<BR>1-90-26b </p></tr>
:निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ॥१८॥
 
<tr><td><p> व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः।<BR>क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि।। <td> 1-90-27a<BR>1-90-27b </p></tr>
:मृगसिंहैर्वऋतं घोरैरन्यैश्चापि वनेचरैः ।
:तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः ॥१९॥
<tr><td><p> केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः।<BR>केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः।। <td> 1-90-28a<BR>1-90-28b </p></tr>
 
:लोडयामास दुष्यन्तः सूदयन्विविधान्मृगान् ।
<tr><td><p> भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा।<BR>तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः।। <td> 1-90-29a<BR>1-90-29b </p></tr>
:बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून् ॥२०॥
 
<tr><td><p> संकोच्याग्रकरान्भीताः प्राद्रवन्ति स्म वेगिताः।<BR>शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु।। <td> 1-90-30a<BR>1-90-30b </p></tr>
:पातयामास दुष्यन्तो निर्बिभेद च सायकईः ।
:दूरस्थान्सायकैः कांश्छिदभिनत्स नराधिपः ॥२१॥
 
<tr><td><p> वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून्।<BR>तद्वनं बलमेघेन शरधारेण संवृतम्।<BR>व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम्।। <td> 1-90-31a<BR>1-90-31b<BR>1-90-31c </p></tr>
:अभ्याशमागतांश्चान्यान्खङ्गेन निरकृन्तत ।
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <BR>संभवपर्वणि नवतितमोऽध्यायः।। 90 ।। <td> </p></tr></table>
:कांश्चिदेणान्समाजध्ने शक्त्या शक्तिमतां वरः ॥२२॥
= =
 
1-90-9 परवारणवारणं शत्रगजानां निवारकम्।।
:गदामण्डलात्त्वज्ञश्चचारामितविक्रमः ।
1-90-13 धर्गतं स्कन्धारूढम्।।
:तोमरैरसिभिश्चापि गदामुसलकम्पनैः ॥२३॥
1-90-28 संसाध्य पाकादिना संस्कृत्य।।
 
1-90-29 प्रकुट्य चूर्णीकृत्य। गजा वनगजाः।।
:चचार स विनिघ्नन्वै वन्यंस्तत्र मृगद्विजान् ।
नवतितमोऽध्यायः।। 90 ।।
:राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः ॥२४॥
 
:लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः
:तत्र विद्रुतयूथानि हतयूथपतीनि च ॥२५॥
 
:मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ।
:शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः ॥२६॥
 
:व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ।
:क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि ॥२७॥
 
:केचितत्र नाव्याघ्रैरमक्ष्यन्त बुभुक्षितैः ।
:केचिदग्निम्थोत्पाद्य संसाध्य च वनेचराः ॥२८॥
 
:भक्षयन्ति स्म मांसानि प्रकुठ्य विधिवत्तदा ।
:तत्र केचिद्गजा मत्ता बलिनः शस्रविक्षताः ॥२९॥
 
:संकोच्याग्रकरान्भीताः प्राद्र्वन्ति स्म वेगिताः ।
:शकृन्मूत्रं सृजन्त्रश्च क्षरन्तः शोणितं बहु ॥३०॥
 
:बन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ।
:तद्वनं बलमेघेन अरघारेण संवृतम् ।
:व्यरेचत मृगाकीर्ण राज्ञ हतमृगाधिपम् ॥३१॥
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-090" इत्यस्माद् प्रतिप्राप्तम्