"महाभारतम्-01-आदिपर्व-164" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११०:
<tr><td><p> गच्छ वा तिष्ठ वा भद्रे यद्वा पीच्छसि तत्कुरु।<BR>तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम्।। <td> 1-164-50a<BR>1-164-50b </p></tr>
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>हिडिम्बवधपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः।। 164 ।। <td> </p></tr></table>
= =
 
1-164-4 यदृच्छया सालवृक्षं समाश्रित इत्यन्वयः।।
1-164-10 धमनीं नाडीम्।।
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-164" इत्यस्माद् प्रतिप्राप्तम्