"ऋग्वेदः सूक्तं १०.१००" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
 
{{सायणभाष्यम्|
नवमेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘इन्द्र दृह्य' इति द्वादशर्चं प्रथमं सूक्तं वन्दनपुत्रस्य दुवस्योरार्षं वैश्वदेवम् । द्वादशी त्रिष्टुप् । शिष्टा जगत्यः । तथा चानुक्रान्तम्-' इन्द्र दुवस्युर्वान्दनो वैश्वदेवं त्वन्त्या त्रिष्टुप् ' इति । गतो विनियोगः ॥
 
 
इंद्र॒ दृह्य॑ मघवं॒त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे ।
Line ५० ⟶ ५२:
देवेभिः । नः । सविता । प्र । अवतु । श्रुतम् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥
 
हे "इन्द्र मघवन् धनवन् त्वं “त्वावदित् त्वत्सदृशमेव शत्रुबलं “दृह्य मारय । किमर्थम् । “भुजे अस्माकं भोगाय। तदर्थम् “इह अस्मिन् यज्ञे “स्तुतः सन् “सुतपाः सुतस्य अभिषुतस्य सोमस्य पाता “बोधि बुध्यस्व । भवेत्यर्थः । किमर्थम् । “नः अस्माकं वृधे वर्धनाय । किंच “देवेभिः देवैः सह “नः अस्माकं “श्रुतं विश्रुतं यज्ञं “सविता सर्वस्य स्वस्वकर्मसु प्रेरको देवः “प्रावतु प्ररक्षतु । किंच “सर्वतातिम् । स्वार्थिकस्तातिल् । सर्वां सर्वात्मिकाम् । यद्वा । सर्वे तायन्तेऽस्यामिति सर्वतातिः । छान्दसो दीर्घः । तादृशीम् “अदितिम् अखण्डनीयां देवमातरम् “आ “वृणीमहे ॥
 
 
Line ६४ ⟶ ६७:
गौरस्य । यः । पयसः । पीतिम् । आनशे । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥
 
“भराय संग्रामकारिणे सर्वेषां पोषकाय वेन्द्राय “ऋत्वियं काले जातं प्राप्तकालं “भागं “सु “भरत सुष्ठु संपादयत हे ऋत्विजः । तथा “शुचिपे शुद्धस्य सोमस्य पात्रे क्रन्ददिष्टये शब्दितगमनाय । वायोः शीघ्रगमने हि शब्दः प्रत्यक्षः । तादृशाय “वायवे “देवाय “प्र भरत भगमिति शेषः । “यः देवः “गौरस्य गौरवर्णस्य पशोः “पयसः “पीतिं पानम् “आनशे प्राप्नोति तस्मै वायवे । शिष्टमुक्तम् ॥
 
 
Line ७८ ⟶ ८२:
यथा । देवान् । प्रतिऽभूषेम । पाकऽवत् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥
 
“सविता सर्वस्य प्रेरकः सूर्यः “नः अस्माकं संबन्धिने “ऋजूयते ऋजुकामाय “सुन्वते अभिषवं कुर्वते “यजमानाय “वयः अन्नं “पाकवत् पाकोपेतम् । व्यवहितमप्येतदत्र संबध्यते । “आ “साविषत् आभिमुख्येन प्रसौति । सौतेर्ण्यन्ताल्लेटि रूपम् । "यथा येन प्रकारेण “देवान् “प्रतिभूषेम प्रतिभवेम । भवतेर्लिङि सिप्शपौ। द्विविकरणता । यद्वा । ‘भूष अलंकारे'। भौवादिकः । भूषयेमेत्यर्थः ॥
 
 
Line ९२ ⟶ ९७:
यथाऽयथा । मित्रऽधितानि । सम्ऽदधुः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥
 
“इन्द्रः देवः “अस्मे अस्माकं “सुमनाः सुमनस्कः अनुग्रहचेताः “अस्तु भवतु । “विश्वहा सर्वेष्वप्यहःसु । “राजा “सोमः च “नः अस्माकं “सुवितस्य सुवितं स्तोत्रम् “अध्येतु अधिगच्छतु । “यथायथा येन येन प्रकारेण अस्माकं “मित्रधितानि मित्रनिहितानि धनानि “संदधुः तथाधिगच्छतु सोमः । तथेन्द्रोऽपि सुमना अस्त्विति समन्वयः ।।
 
 
Line १०६ ⟶ ११२:
यज्ञः । मनुः । प्रऽमतिः । नः । पिता । हि । कम् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥
 
अयम् “इन्द्रः “उक्थेन “शवसा स्तुत्येन बलेन “परुः पर्व यज्ञियमस्मदीयं वा “दधे धारयति । हे "बृहस्पते “आयुषः ममायुष्यस्य “प्रतरीता प्रवर्धयिता “असि भव । तथा “यज्ञो “मनुः मन्ता “प्रमतिः प्रकृष्टा मतिर्यस्य सः “नः “पिता पालकः सन् “कं सुखं प्रयच्छतु । यद्वा । यज्ञो मन्त्रो बुद्धिश्च प्रत्येकं सुखं प्रयच्छतु ॥
 
 
Line १२० ⟶ १२७:
यज्ञः । च । भूत् । विदथे । चारुः । अन्तमः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥
 
“दैव्यं देवानां हितं “सहः बलं यदस्ति तत् “इन्द्रस्य “सुकृतं इन्द्रेण खलु सुष्ठु संपादितम् । यद्वा । यत्सुकृतं दैव्यं सहो बलं मरुत्संज्ञकमस्ति तदिन्द्रस्य नु इन्द्रस्य संबन्धि खलु । अथवा। इन्द्रस्य नु संबन्धि सुकृतं दैव्यं सहो देवार्हं बलम् अग्निर्गृहे अस्मदीये यागगृहे वर्तत इति शेषः । इन्द्रस्य संबन्धी सुष्ठु संपादितो देवानां बलभूतोऽग्निर्गार्हपत्यः सन् वर्तत इत्यर्थः । स चाग्निः “जरिता देवानां स्तोता “मेधिरः। मेधो यज्ञो हविर्वा । तद्वान् “कविः क्रान्तप्रज्ञः “यज्ञः यष्टव्यः “च “भूत् भवति । कुत्र । “विदथे यज्ञे। किंच सोऽग्निः “चारुः चरणीयः “अन्तमः अस्माकमन्तिकतमश्च ॥ ॥ १६ ॥
 
 
Line १३४ ⟶ १४२:
माकिः । नः । देवाः । अनृतस्य । वर्पसः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥
 
हे देवाः “वः युष्माकं “गुहा गुहायां प्रच्छन्ने देशे “भूरि प्रभूतं "दुष्कृतं पापम् । द्रोहमित्यर्थः । “न “चकृम । तथा “आविष्ट्यम् आविः संभूतं “देवहेळनं देवानां क्रोधनं तन्निमित्तं द्रोहं “न चकृम हे “वसवः वासका देवाः । किंच हे “देवाः “नः अस्माकम् “अनृतस्य “वर्पसः रूपस्य प्राप्तिः “माकिः मा भूत्। इतः परं मानुषं रूपं मा भूदित्यर्थः । शिष्टमुक्तम् ॥
 
 
Line १४८ ⟶ १५७:
ग्रावा । यत्र । मधुऽसुत् । उच्यते । बृहत् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥
 
“सविता सर्वस्य प्रेरकः सवितृदेवोऽस्माकं संबन्धिनम् “अमीवां रोगम् “अप “साविषत् अपप्रेरयतु । अपगमयत्वित्यर्थः । तथा “वरीय “इत् उरुतरमपि पापं “न्यक् नीचीनम् “अप “सेधन्त्वद्रयः पर्वताभिमानिनो देवा अभिषवाश्मानो वा । एतत्सर्वं कुत्र भवत्विति चेत् उच्यते । यत्र यस्मिन् प्रदेशे यस्मिन् यागे वा मधुरस्य सोमस्य सोता “ग्रावा “बृहत् प्रवृद्धम् “उच्यते स्तूयते तत्र ॥
 
 
Line १६२ ⟶ १७२:
सः । नः । देवः । सविता । पायुः । ईड्यः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥
 
हे “वसवः देवाः “सोतरि सोमाभिषवकर्तरि मयि “ग्रावा “ऊर्ध्वः उन्नतः “अस्तु । तेनोच्छ्रितेन “विश्वा द्वेषांसि सर्वानपि द्वेष्टॄन् “सनुतः निगूढान् “युयोत पृथक्कुरुत । “सः “सविता "देवः “नः अस्माकं “पायुः पालयिता। 'कृवापाजि°' इत्यादिनोण् । प्रत्ययस्वरः । सः “ईड्यः स्तोतव्यश्च ॥
 
 
Line १७६ ⟶ १८७:
तनूः । एव । तन्वः । अस्तु । भेषजम् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥
 
हे गावः आशिरार्थाः यूयं “यवसे तृणवति देशे “पीवः प्रवृद्धम् “ऊर्जं रसम् “अत्तन अत्त । “याः “ऋतस्य यज्ञस्य “सदने गृहे "कोशे गोष्ठे दोहनस्थाने “अङ्ध्वे व्यञ्जयथ ता अत्तन । “तनूरेव । जन्ये जनकशब्दः । तनूरेव क्षीरमेव “तन्वः सोमरसस्य “भेषजम् “अस्तु । यद्वा । पृथगेव वाक्यम् । अस्माकं तन्वो भेषजमस्तु । किंच तनूरेव पशुशरीरमेव । पशुना :यागे सति स्वर्गस्य संपादयितुं शक्यत्वात् ॥
 
 
Line १९० ⟶ २०२:
पूर्णम् । ऊधः । दिव्यम् । यस्य । सिक्तये । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥
 
“क्रतुप्रावा कर्मणां पूरकः । ‘ प्रा पूरणे'। आतो मनिन्” इत्यादिना वनिप् । “जरिता स्तोता। यजमानं साधु सोमः कृत इति स्तौति । यद्वा । “शश्वतां सर्वेषां जरयिता “इन्द्र “इत् इन्द्र एव “सुतावतां सोमवतां यजमानानाम् “अवः रक्षकः “भद्रा भद्रया स्तुत्या “प्रमतिः । “यस्य इन्द्रस्य “सिक्तये सेकाय पानाय “ऊधः उद्धततरं द्रोणकलशं “पूर्णं सोमेन पूर्णं भवति स एवावः स एव प्रमतिरिति ॥
 
 
Line २०३ ⟶ २१६:
 
रजिष्ठया । रज्या । पश्वः । आ । गोः । तूतूर्षति । परि । अग्रम् । दुवस्युः ॥
 
हे इन्द्र “ते “भानुः प्रकाशः “चित्रः आश्चर्यभूतश्चायनीयो वा । तथा “क्रतुप्राः स भानुरस्माकं कर्मणां पूरकः “अभिष्टिः अभ्येषणीयः । हे इन्द्र ते “जरणिप्राः स्तोतॄणां धनस्य पूरयित्र्यः “अधृष्टाः अन्यैरप्रधृष्याः “स्पृधः स्पर्धाः “सन्ति । यस्मादेवं तस्मात् “रजिष्ठया ऋजुतमया “रज्या रज्ज्वा “गोः “पश्वः पशोः “अयं “दुवस्युः परिचरणमिच्छन्नेतन्नामर्षिः “परि “तूतूर्षति अभित्वरयति ॥ ॥ १७ ॥
}}
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१००" इत्यस्माद् प्रतिप्राप्तम्