"ऋग्वेदः सूक्तं १०.२७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
असत सुअसत्सु मे जरितः साभिवेगो यत सुन्वतेयत्सुन्वते यजमनययजमानाय शिक्षमशिक्षम्
अनाशीर्दामहमस्मि परहन्ताप्रहन्ता सत्यध्व्र्तंसत्यध्वृतं वर्जिनायन्तमाभुमवृजिनायन्तमाभुम् ॥१॥
यदीदहं युधये संनयान्यदेवयूनसंनयान्यदेवयून्तन्वा तन्वाशूशुजानानशूशुजानान्
अमा ते तुम्रं वर्षभंवृषभं पचानि तीव्रंसुतंतीव्रं सुतं पञ्चदशं नि षिञ्चमषिञ्चम् ॥२॥
नाहं तं वेद य इति बरवीत्यदेवयूनब्रवीत्यदेवयून्समरणे समरणेजघन्वानजघन्वान्
यदावाख्यत्समरणमृघावदादिद्ध मे वृषभा प्र ब्रुवन्ति ॥३॥
यदावाख्यत समरणं रघावदादिद ध मेव्र्षभा पर बरुवन्ति ॥
यदज्ञातेषु वर्जनेष्वासंवृजनेष्वासं विश्वे सतो मघवानो मासनम आसन्
जिनामि वेत कषेमवेत्क्षेम आ सन्तमाभुं परप्र तं तंक्षिणांक्षिणां पर्वते पादग्र्ह्यपादगृह्य ॥४॥
न वा उ मां वर्जनेवृजने वारयन्ते न पर्वतासो यदहम्मनस्येयदहं मनस्ये
मम स्वनात्कृधुकर्णो भयात एवेदनु द्यून्किरणः समेजात् ॥५॥
दर्शन्न्वत्र शृतपाँ अनिन्द्रान्बाहुक्षदः शरवे पत्यमानान् ।
घर्षुंघृषुं वा ये निनिदुः सखायमध्यू नवेषुन्वेषु पवयो वव्र्त्युःववृत्युः ॥६॥
अभूर्वौक्षीर्व्यु आयुरानड्दर्षन्नु पूर्वो अपरो नु दर्षत् ।
दवेद्वे पवस्ते परि तं न भूतो यो अस्य पारेरजसोपारे रजसो विवेष ॥७॥
गावो यवं परयुताप्रयुता अर्यो अक्षन ताअक्षन्ता अपश्यं सहगोपाश्चरन्तीः ।
हवा इदर्यो अभितः समायन्कियदासु स्वपतिश्छन्दयाते ॥८॥
सं यद वयंयद्वयं यवसादो जनानामहं यवाद उर्वज्रेन्तःउर्वज्रे अन्तः
अत्रा युक्तोऽवसातारमिच्छादथो अयुक्तं युनजद्ववन्वान् ॥९॥
अत्रेदु मे मंससे सत्यमुक्तं दविपाच्चद्विपाच्च यच्चतुष्पात्संस्र्जानियच्चतुष्पात्संसृजानि
स्त्रीभिर्यो अत्र वृषणं पृतन्यादयुद्धो अस्य वि भजानि वेदः ॥१०॥
यस्यानक्षा दुहिता जात्वास कस्तां विद्वानभिमन्यातेविद्वाँ अन्धामअभि मन्याते अन्धाम्
कतरो मेनिं परतिप्रति तं मुचाते य ईंवहातेईं वहाते य ईं वा वरेयातवरेयात् ॥११॥
कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसावार्येणपन्यसा वार्येण
भद्रा वधूर्भवति यतयत्सुपेशाः सुपेशाःस्वयं सवयंसा सामित्रंमित्रं वनुते जने चितचित् ॥१२॥
पत्तो जगार परत्यञ्चमत्तिप्रत्यञ्चमत्ति शीर्ष्णा शिरः परतिप्रति दधौवरूथमदधौ वरूथम्
आसीन ऊर्ध्वामुपसि क्षिणाति न्यङ्ङुत्तानामन्वेति भूमिम् ॥१३॥
बर्हन्नछायोबृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्तिगर्भःअत्ति गर्भः
अन्यस्या वत्सं रिहती मिमाय कया भुवा निदधेनि दधे धेनुरूधः ॥१४॥
सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात्समजग्मिरन्ते ।
नव पश्चातात्स्थिविमन्त आयन्दश प्राक्सानु वि तिरन्त्यश्नः ॥१५॥
दशानामेकं कपिलं समानं तं हिन्वन्ति करतवेपार्यायक्रतवे पार्याय
गर्भं माता सुधितं वक्षणास्ववेनन्तन्तुषयन्तीवक्षणास्ववेनन्तं तुषयन्ती बिभर्ति ॥१६॥
पीवानं मेषमपचन्त वीरा नयुप्तान्युप्ता अक्षा अनु दीवासनदीव आसन्
द्वा धनुं बृहतीमप्स्वन्तः पवित्रवन्ता चरतः पुनन्ता ॥१७॥
वि करोशनासोक्रोशनासो विष्वञ्च आयन पचातिआयन्पचाति नेमो नहि पक्षदर्धः ।
अयं मे देवः सविता तदाह द्र्वन्न इद्वनवत्सर्पिरन्नः ॥१८॥
अपश्यं गरामंग्रामं वहमानमारादचक्रया सवधयावर्तमानमस्वधया वर्तमानम्
सिषक्त्यर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥१९॥
एतौ मे गावौ परमरस्यप्रमरस्य युक्तौ मो षु परप्र सेधीर्मुहुरिन्ममन्धि ।
आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्कौपरोमर्क बभूवानउपरो बभूवान् ॥२०॥
अयं यो वज्रः पुरुधा विव्र्त्तो.अवःविवृत्तोऽवः सूर्यस्य बर्हतःपुरीषातबृहतः पुरीषात्
श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरन्ति ॥२१॥
वृक्षेवृक्षे नियता मीमयद्गौस्ततो वयः प्र पतान्पूरुषादः ।
अथेदं विश्वं भुवनं भयात इद्रायसुन्वदइन्द्राय रषयेसुन्वदृषयेशिक्षतशिक्षत् ॥२२॥
देवानां माने प्रथमा अतिष्ठन्कृन्तत्रादेषामुपरा उदायन् ।
त्रयस्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषम् ॥२३॥
सा ते जीवातुरुत तस्य विद्धि मा समैताद्र्गपस्मैतादृगप गूहःसमर्येगूहः समर्ये
आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते ॥२४॥
 
यदज्ञातेषु वर्जनेष्वासं विश्वे सतो मघवानो मासन ।
जिनामि वेत कषेम आ सन्तमाभुं पर तंक्षिणां पर्वते पादग्र्ह्य ॥
न वा उ मां वर्जने वारयन्ते न पर्वतासो यदहम्मनस्ये ।
मम सवनात कर्धुकर्णो भयात एवेदनु दयून्किरणः समेजात ॥
दर्शन नवत्र शर्तपाननिन्द्रान बाहुक्षदः शरवेपत्यमानान ।
घर्षुं वा ये निनिदुः सखायमध्यू नवेषु पवयो वव्र्त्युः ॥
 
अभूर्वौक्षीर्व्यु आयुरानड दर्षन नु पूर्वो अपरोनु दर्षत ।
दवे पवस्ते परि तं न भूतो यो अस्य पारेरजसो विवेष ॥
गावो यवं परयुता अर्यो अक्षन ता अपश्यं सहगोपाश्चरन्तीः ।
हवा इदर्यो अभितः समायन कियदासुस्वपतिश्छन्दयाते ॥
सं यद वयं यवसादो जनानामहं यवाद उर्वज्रेन्तः ।
अत्रा युक्तो.अवसातारमिछादथो अयुक्तं युनजद्ववन्वान ॥
 
अत्रेदु मे मंससे सत्यमुक्तं दविपाच्च यच्चतुष्पात्संस्र्जानि ।
सत्रीभिर्यो अत्र वर्षणं पर्तन्यादयुद्धोस्य वि भजानि वेदः ॥
यस्यानक्षा दुहिता जात्वास कस्तां विद्वानभिमन्याते अन्धाम ।
कतरो मेनिं परति तं मुचाते य ईंवहाते य ईं वा वरेयात ॥
कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसावार्येण ।
भद्रा वधूर्भवति यत सुपेशाः सवयं सामित्रं वनुते जने चित ॥
 
पत्तो जगार परत्यञ्चमत्ति शीर्ष्णा शिरः परति दधौवरूथम ।
आसीन ऊर्ध्वामुपसि कषिणाति नयंं उत्तानामन्वेति भूमिम ॥
बर्हन्नछायो अपलाशो अर्वा तस्थौ माता विषितो अत्तिगर्भः ।
अन्यस्या वत्सं रिहती मिमाय कया भुवा निदधे धेनुरूधः ॥
सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात समजग्मिरन ते ।
नव पश्चातात सथिविमन्त आयन दश पराक्सानु वि तिरन्त्यश्नः ॥
 
दशानामेकं कपिलं समानं तं हिन्वन्ति करतवेपार्याय ।
गर्भं माता सुधितं वक्षणास्ववेनन्तन्तुषयन्ती बिभर्ति ॥
पीवानं मेषमपचन्त वीरा नयुप्ता अक्षा अनु दीवासन ।
दवा धनुं बर्हतीमप्स्वन्तः पवित्रवन्ता चरतःपुनन्ता ॥
वि करोशनासो विष्वञ्च आयन पचाति नेमो नहि पक्षदर्धः ।
अयं मे देवः सविता तदाह दर्वन्न इद वनवत्सर्पिरन्नः ॥
 
अपश्यं गरामं वहमानमारादचक्रया सवधयावर्तमानम ।
सिषक्त्यर्यः पर युगा जनानां सद्यःशिश्ना परमिनानो नवीयान ॥
एतौ मे गावौ परमरस्य युक्तौ मो षु पर सेधीर्मुहुरिन्ममन्धि ।
आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्कौपरो बभूवान ॥
अयं यो वज्रः पुरुधा विव्र्त्तो.अवः सूर्यस्य बर्हतःपुरीषात ।
शरव इदेना परो अन्यदस्ति तदव्यथीजरिमाणस्तरन्ति ॥
 
वर्क्षे-वर्क्षे नियता मीमयद गौस्ततो वयः पर पतान्पुरुषादः ।
अथेदं विश्वं भुवनं भयात इद्रायसुन्वद रषये च शिक्षत ॥
देवानां माने परथमा अतिष्ठन कर्न्तत्रदेषमुपर उदायन ।
तरयस्तपन्ति पर्थिविमनूप दव बर्बूकं वहतःपुरीषम ॥
सा ते जीवातुरुत तस्य विद्धि म समैताद्र्गप गूहःसमर्ये ।
अविः सवः कर्णुते गूहते बुसं स पादुरस्यनिर्णिजो न मुच्यते ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२७" इत्यस्माद् प्रतिप्राप्तम्