"ऋग्वेदः सूक्तं १०.२९" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
वने न वा यो नयधायि चाकञ्छुचिर्वां सतोमो भुरणावजीगः |
यस्येदिन्द्रः पुरुदिनेषु होता नर्णां नर्योन्र्तमः कषपावान ||
पर ते अस्या उषसः परापरस्या नर्तौ सयाम नर्तमस्यन्र्णाम |
अनु तरिशोकः शतमावहन नॄन कुत्सेन रथो योसत ससवान ||
कस्ते मद इन्द्र रन्त्यो भूद दुरो गिरो अभ्युग्रो वि धाव |
कद वाहो अर्वागुप मा मनीषा आ तवा शक्यमुपमंराधो अन्नैः ||
 
कदु दयुम्नमिन्द्र तवावतो नॄन कया धिया करसे कन नागन |
मित्रो न सत्य उरुगाय भर्त्या अन्ने समस्य यदसन्मनीषाः ||
परेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इवग्मन |
गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्रप्रतिशिक्षन्त्यन्नैः ||
मात्रे नु ते सुमिते इन्द्र पूर्वी दयौर्मज्मना पर्थिवीकाव्येन |
वराय ते घर्तवन्तः सुतासः सवाद्मन भवन्तुपीतये मधूनि ||
 
आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हिसत्यराधाः |
स वाव्र्धे वरिमन्ना पर्थिव्या अभि करत्वानर्यः पौंस्यैश्च ||
वयानळ इन्द्रः पर्तनाः सवोजा आस्मै यतन्ते सख्यायपूर्वीः |
आ समा रथं न पर्तनासु तिष्ठ यं भद्रयासुमत्या चोदयासे ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२९" इत्यस्माद् प्रतिप्राप्तम्