"ऋग्वेदः सूक्तं १०.२९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
वने न वा यो नयधायि चाकञ्छुचिर्वां सतोमो भुरणावजीगः ।
यस्येदिन्द्रः पुरुदिनेषु होता नर्णां नर्योन्र्तमः कषपावान ॥
Line १७ ⟶ २१:
वयानळ इन्द्रः पर्तनाः सवोजा आस्मै यतन्ते सख्यायपूर्वीः ।
आ समा रथं न पर्तनासु तिष्ठ यं भद्रयासुमत्या चोदयासे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२९" इत्यस्माद् प्रतिप्राप्तम्