"ऋग्वेदः सूक्तं १.१०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५२:
शुषाः शोषका न सन्त्यस्येति अशुषः । परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम् । अवृणक् । वृजी वर्जने । रौधादिकः ।।
}}
 
== ==
[http://puranastudy.freeoda.com/pur_index6/kutsa.htm कुत्सोपरि टिप्पणी]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०१" इत्यस्माद् प्रतिप्राप्तम्