"ऋग्वेदः सूक्तं ३.३३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ॥७॥
एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि ।
उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥८॥ </span></poem>[[File:Miraculous crossing of the Ganges by the Buddha when he left Rajagriha to visit Vaisali.jpg|thumb|राजगृहतः वैशालीं गमनाय गौतमेन बुद्धेन गंगायाः चमत्कारिकं पारणम्]]
<poem><span style="font-size: 14pt; line-height: 200%">ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन ।
नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥९॥
आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन ।
पङ्क्तिः ३९:
 
</span></poem>
 
{{ऋग्वेदः मण्डल ३}}
 
{{सायणभाष्यम्|
पङ्क्तिः १९०:
 
}}
 
{{ऋग्वेदः मण्डल ३}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३३" इत्यस्माद् प्रतिप्राप्तम्