"ऋग्वेदः सूक्तं १०.३१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसेयजत्रःविश्वेभिस्तुरैरवसे यजत्रः
तेभिर्वयं सुषखायो भवेम तरन्तो विश्वादुरिताविश्वा सयामदुरिता स्याम ॥१॥
परि चिन्मर्तो द्रविणं ममन्यादृतस्य पथा नमसा विवासेत् ।
परि चिन मर्तो दरविणं ममन्याद रतस्य पथा नमसाविवासेत ।
अतउत सवेनस्वेन करतुनाक्रतुना सं वदेत शरेयांसन्दक्षंश्रेयांसं दक्षं मनसा जग्र्भ्यातजगृभ्यात् ॥२॥
अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यन्त्यूमाः ।
अधायि धीतिरसस्र्ग्रमंशास्तीर्थे न दस्ममुपयन्त्युमाः ।
अभ्यानश्म सुवितस्य शूषं नवेदसोम्र्तानामभूमनवेदसो अमृतानामभूम ॥३॥
नित्यश्चाकन्यात्स्वपतिर्दमूना यस्मा उ देवः सविता जजान ।
भगो वा गोभिरर्यमेमनज्यात्सो अस्मै चारुश्छदयदुत स्यात् ॥४॥
इयं सा भूया उषसामिव क्षा यद्ध क्षुमन्तः शवसा समायन् ।
अस्य सतुतिंस्तुतिं जरितुर्भिक्षमाणा आनःआ नः शग्मास उप यन्तु वाजाः ॥५॥
अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः ।
अस्य सनीळा असुरस्य योनौ समान आ भरणेबिभ्रमाणाःभरणे बिभ्रमाणाः ॥६॥
किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।
सन्तस्थानेसंतस्थाने अजरे इतूतीइतती अहानि पूर्वीरुषसो जरन्त ॥७॥
नैतावदेना परो अन्यदस्त्युक्षा स दयावाप्र्थिवीबिभर्तिद्यावापृथिवी बिभर्ति
त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति ॥८॥
स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि ह वाति भूम ।
मित्रो यत्र वरुणो अज्यमानोऽग्निर्वने न व्यसृष्ट शोकम् ॥९॥
स्तरीर्यत्सूत सद्यो अज्यमाना व्यथिरव्यथीः कृणुत स्वगोपा ।
पुत्रो यत पुर्वःयत्पूर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद धयद्ध पर्छानपृच्छान् ॥१०॥
उत कण्वं नर्षदःनृषदः पुत्रमाहुरुत शयावोश्यावो धनमादत्तवाजिधनमादत्त वाजी
प्र कृष्णाय रुशदपिन्वतोधरृतमत्र नकिरस्मा अपीपेत् ॥११॥
 
नित्यश्चाकन्यात सवपतिर्दामूना यस्मा उ देवः सवितजजान ।
भगो वा गोभिरर्यमेमनज्यात सो अस्मै चरुश्छदयदुत सयात ॥
इयं सा भूया उषसामिव कष यद ध कषुमन्तःशवसा समायन ।
अस्य सतुतिं जरितुर्भिक्षमाणा आनः शग्मास उप यन्तु वाजाः ॥
अस्येदेषा सुमतिः पप्रथानाभवत पूर्व्या भुमनागौः ।
अस्य सनीळा असुरस्य योनौ समान आ भरणेबिभ्रमाणाः ॥
 
किं सविद वनं क उ स वर्क्ष आस यतो दयावाप्र्थिवीनिष्टतक्षुः ।
सन्तस्थाने अजरे इतूती अहानि पूर्वीरुषसो जरन्त ॥
नैतावदेना परो अन्यदस्त्युक्षा स दयावाप्र्थिवीबिभर्ति ।
तवदं पवित्रं कर्णुत सवधावान यदींसूर्यं न हरितो वहन्ति ॥
सतेगो न कषामत्येति पर्थ्वीं मिहं न वातो वि हवाति भूम ।
मित्रो यत्र वरुणो अज्यमानो.अग्निर्वने न वयस्र्ष्ट शोकम ॥
 
सतरीर्यत सूत सद्यो अज्यमाना वयथिरव्यथिः कर्णुतस्वगोपा ।
पुत्रो यत पुर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद ध पर्छान ॥
उत कण्वं नर्षदः पुत्रमाहुरुत शयावो धनमादत्तवाजि ।
पर कर्ष्णाय रुशदपिन्वतोधरतमत्र नकिरस्मा अपीपेत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३१" इत्यस्माद् प्रतिप्राप्तम्