"ऋग्वेदः सूक्तं १०.३१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥६॥
किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।
संतस्थाने अजरे इततीइतऊती अहानि पूर्वीरुषसो जरन्त ॥७॥
नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति ।
त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति ॥८॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३१" इत्यस्माद् प्रतिप्राप्तम्