"ऋग्वेदः सूक्तं १०.३२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र सु गमन्ताग्मन्ता धियसानस्य सक्षणि वरेभिर्वरानभिषुवरेभिर्वराँ परसीदतःअभि षु प्रसीदतः
अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति ॥१॥
वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसापुरुष्टुतरजसा पुरुष्टुत
ये त्वा वहन्ति मुहुरध्वराँ उप ते सु वन्वन्तु वग्वनाँ अराधसः ॥२॥
ये तवा वहन्ति मुहुरध्वरानुप ते सुवन्वन्तु वग्यनानराधसः ॥
तदिनतदिन्मे मे छन्त्सत वपुषोछन्त्सद्वपुषो वपुष्टरं पुत्रो यज्जानम्पित्रोरधीयतियज्जानं पित्रोरधीयति
जाया पतिं वहति वग्नुना सुमतसुमत्पुंस पुंसैद भद्रोइद्भद्रो वहतुः परिष्क्र्तःपरिष्कृतः ॥३॥
तदित सधस्थमभितदित्सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः ।
माता यन्मन्तुर्यूथस्य पूर्व्याभि वाणस्य सप्तधातुरिज्जनः ॥४॥
प्र वोऽच्छा रिरिचे देवयुष्पदमेको रुद्रेभिर्याति तुर्वणिः ।
जरा वा येष्वम्र्तेषुयेष्वमृतेषु दावने परि वूमेभ्यःव ऊमेभ्यः सिञ्चता मधु ॥५॥
निधीयमानमपगूळ्हमप्सु प्र मे देवानां व्रतपा उवाच ।
इन्द्रो विद्वाँ अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम् ॥६॥
अक्षेत्रवित्क्षेत्रविदं ह्यप्राट् स प्रैति क्षेत्रविदानुशिष्टः ।
एतद्वै भद्रमनुशासनस्योत स्रुतिं विन्दत्यञ्जसीनाम् ॥७॥
अद्येदु प्राणीदममन्निमाहापीवृतो अधयन्मातुरूधः ।
एमेनमाप जरिमा युवानमहेळन्वसुः सुमना बभूव ॥८॥
एतानि भद्रा कलश करियामक्रियाम कुरुश्रवण ददतो मघानि ।
दान इद वोइद्वो मघवानः सो अस्त्वयं च सोमो हर्दिहृदि यं यम्बिभर्मिबिभर्मि ॥९॥
 
तदित सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः ।
माता यन मन्तुर्यूथस्यपूर्व्याभि वाणस्य सप्तधातुरिज्जनः ॥
पर वो.अछा रिरिचे देवयुष पदमेको रुद्रेभिर्यातितुर्वणिः ।
जरा वा येष्वम्र्तेषु दावने परि वूमेभ्यः सिञ्चता मधु ॥
निधीयमानमपगूळमप्सु पर मे देवानां वरतपाुवाच ।
इन्द्रो विद्वाननु हि तवा चचक्ष तेनाहमग्नेनुशिष्ट आगाम ॥
 
अक्षेत्रवित कषेत्रविदं हयप्राट स परैतिक्षेत्रविदानुशिष्टः ।
एतद वै भद्रमनुशासनोस्योतस्रुतिं विन्दत्यञ्जसीनाम ॥
अद्येदु पराणीदममन्निमाहापीव्र्तो अधयन मातुरूधः ।
एमेनमाप जरिमा युवानमहेळन वसुः सुमनाबभूव ॥
एतानि भद्रा कलश करियाम कुरुश्रवण ददतो मघानि ।
दान इद वो मघवानः सो अस्त्वयं च सोमो हर्दि यम्बिभर्मि ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३२" इत्यस्माद् प्रतिप्राप्तम्