"नारदस्मृतिः/व्यवहारपदानि/दिव्यानि" इत्यस्य संस्करणे भेदः

<table> <tr><td><p> यदा साक्षी न विद्यते विवादे वदतां नृ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
{{व्यवहारपदानि}}<table>
<table>
<tr><td><p>
यदा साक्षी न विद्यते विवादे वदतां नृणाम् ।<br>तदा दिव्यैः परीक्षेत शपथैश्च पृथग्विधैः । । २०१९.१ । । </tr></p>
<tr><td><p>
सत्यं वाहनशस्त्राणि गोबीजरजतानि च ।<br>देवतापितृपादाश्च दत्तानि सुकृतानि च । । २०१९.२ । । </tr></p>
<tr><td><p>
महापराधे दिव्यानि दापयेत्तु महीपतिः ।<br>अल्पेषु च नरः श्रेष्ठः शपथैः शापयेन्नरम् । । २०१९.३ । । </tr></p>
<tr><td><p>
एते हि शपथाः प्रोक्ताः सुकरास्स्वल्पसंशये ।<br>साहसेष्वभिशापे च विधिर्दिव्यः प्रकीर्तितः । । २०१९.४ । । </tr></p>
<tr><td><p>
संदिग्धेऽर्थेऽभियुक्तानां प्रच्छन्नेषु विशेषतः ।<br>दिव्यः पञ्चविधो ज्ञेय इत्याह भगवान्मनुः । । २०१९.५ । । </tr></p>
<tr><td><p>
धटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः ।<br>उक्तान्येतानि दिव्यानि दूषितानां विशोधने । । २०१९.६ । । </tr></p>
<tr><td><p>
संदिग्धेष्वभियुक्तानां विशुद्ध्यर्थं महात्मना ।<br>नारदेन पुनः प्रोक्ताः सत्यानृतविभावनाः । </tr></p>
<tr><td><p>
वादिनोऽनुमतेनैनं कारयेन्नान्यथा बुधः । । २०१९.७ । ।<br> </tr></p>
<tr><td><p>
[धटः]<br>चतुर्हस्तौ तुलापादावुच्छ्रयेण प्रकीर्तितौ । </tr></p>
<tr><td><p>
षड्ढस्तं तु तयोर्दृष्टं प्रमाणं परिमाणतः । । २०१९.८ । ।<br>पादयोरन्तरं हस्तं भवेदध्यर्धं एव च । </tr></p>
<tr><td><p>
शिक्यद्वयं समासज्य धटे कर्कटके दृढे । । २०१९.९ । ।<br>तुलयित्वा नरं पूर्वं चिह्नं कुर्याद्धटस्य तु । </tr></p>
<tr><td><p>
कक्षास्थानेन तं तुल्यं अवतार्य ततो धटात् । । २०१९.१० । ।<br>समयैः परिगृह्यैनं पुनरारोपयेन्नरः । </tr></p>
<tr><td><p>
तस्मिन्नेवं कृते सा चेत्कक्षे स्थाप्य सुनिश्चला । । २०१९.११ । ।<br>तुलितो यदि वर्धेत शुद्धः स्यान्नात्रे संशयः । </tr></p>
<tr><td><p>
समो वा हीयमानो वा न विशुद्धो भवेन्नरः । । २०१९.१२ । ।<br>धर्मपर्यायवचनैर्धट इत्यभिधीयसे । </tr></p>
<tr><td><p>
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।<br>त्वं एव धट जानीषे न विदुर्यानि मानुषाः । । २०१९.१३ । । </tr></p>
<tr><td><p>
व्यवहाराभिशस्तोऽयं मानुषस्तुल्यते तथा ।<br>तदेव संशयापन्नं धर्मतस्त्रातुं अर्हसि । । २०१९.१४ । । </tr></p>
<tr><td><p>
अत ऊर्ध्वं प्रवक्ष्यामि लोहस्य विधिं उत्तमम् ।<br>द्वात्रिंशदङ्गुलानि तु मण्डलान्मण्डलान्तरम् । । २०१९.१५ । । </tr></p>
<tr><td><p>
अष्टाभिर्मण्डलैरेवं अङ्गुलानां शतद्वयम् ।<br>चतुर्विंशत्समाख्यातं संख्यातत्त्वार्थदर्शिभिः । । २०१९.१६ । । </tr></p>
<tr><td><p>
कल्पितैर्मण्डलैरेवं उषितस्य शुचेरपि ।<br>सप्ताश्वत्थस्य पत्त्राणि सूत्रेणावेष्ट्य हस्तयोः । । २०१९.१७ । । </tr></p>
<tr><td><p>
विदध्यात्तप्तलोहस्य पञ्चाशत्पलं संमितम् ।<br>हस्ताभ्यां पिण्डं आदाय शनैः सप्तपदं व्रजेत् । । २०१९.१८ । । </tr></p>
<tr><td><p>
न मण्डलं अतिक्रामेन्नाप्यर्वाक्पादयेत्पदम् ।<br>न च पातयेताप्राप्तः यावद्भूमिर्प्रकल्पिता । । २०१९.१९ । । </tr></p>
<tr><td><p>
तीर्त्वानेन विधानेन मण्डलानि समाहितः ।<br>अदग्धः सर्वतो यस्तु स विशुद्धो भवेन्नरः । । २०१९.२०१९ । । </tr></p>
<tr><td><p>
भयाद्वा पातयते यस्त्वदग्धो यो विभाव्यते ।<br>पुनस्तं हारयेल्लोहं स्थितिरेषा पुरातनी । </tr></p>
<tr><td><p>
अनेन विधिना कार्यो हुताशसमयः स्मृतः । । २०१९.२१ । ।<br>त्वं अग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् । </tr></p>
<tr><td><p>
सुकृतं दुःकृतं लोकेन्(अ) अज्ञातं विद्यते त्वया । । २०१९.२२ । ।<br>प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च । </tr></p>
<tr><td><p>
यथावदेव जानीषे न विदुर्यानि मानुषाः । । २०१९.२३ । ।<br>व्यवहाराभिशस्तोऽयं पुरुषः शुद्धिं इच्छति । </tr></p>
<tr><td><p>
तदेनं संशयापन्नं धर्मतस्त्रातुं अर्हसि । । २०१९.२४ । ।<br>अतः परं प्रवक्ष्यामि तोयस्य विधिं उत्तमम् । </tr></p>
<tr><td><p>
नातिक्रूरेण धनुषा प्रेरयेत्सायकत्रयम् । । २०१९.२५ । ।<br>मध्यमस्तु शरो ग्राह्यः पुरुषेण यवीयसा । </tr></p>
<tr><td><p>
प्रत्यानीतस्य तस्याथ स विशुद्धो भवेन्नरः । । २०१९.२६ । ।<br>अन्यथा न विशुद्धः स्यादेकाङ्गं अपि दर्शयेत् । </tr></p>
<tr><td><p>
स्थानादन्यत्र वा गच्छेद्यस्मिन्पूर्वं निवेषितः । । २०१९.२७ । ।<br>स्त्रियस्तु न बलात्कार्या न पुमानपि दुर्बलः । </tr></p>
<tr><td><p>
भीरुत्वाद्योषितो मृत्युः कृशस्यापि बलात्कुर्यात् ।<br>सहसा प्राप्नुयात्सर्वांस्तस्मादेतान्न मज्जयेत् । । २०१९.२८ । । </tr></p>
<tr><td><p>
तोयमध्ये मनुष्यस्य गृहीत्वोरू सुसंयतः । । २०१९.२९ । ।<br>सत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ । </tr></p>
<tr><td><p>
यतश्चाग्निरभूदस्मात्ततस्तोयं विशिष्यते । । २०१९.३० । ।<br>क्रियते धर्मतत्त्वज्ञैर्दूषितानां विशोधनम् । </tr></p>
<tr><td><p>
तस्मात्सत्येन भगवञ् जलेश त्रातुं अर्हसि । । २०१९.३१ । ।<br>अतः परं प्रवक्ष्यामि विषस्य विधिं उत्तमम् । </tr></p>
<tr><td><p>
तुलयित्वा विषं पूर्वं देयं एतद्धिमागमे । । २०१९.३२ । ।<br>न पूर्वाह्णे न मध्याह्ने न संध्यायां तु धर्मवित् । </tr></p>
<tr><td><p>
शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् । । २०१९.३३ । ।<br>भग्नं च दारितं चैव धूपितं मिश्रितं तथा । </tr></p>
<tr><td><p>
कालकूटं अलंबुं च विषं यत्नेन वर्जयेत् । । २०१९.३४ । ।<br>शार्ङ्गहैमवतं शस्तं गन्धवर्णरसान्वितम् । </tr></p>
<tr><td><p>
महादोषवते देयं राज्ञा तत्त्वबुभुत्सया । । २०१९.३५ । ।<br>न बालातुरवृद्धेषु नैव स्वल्पापराधिषु । </tr></p>
<tr><td><p>
विषस्य तु यवान्सप्त दद्याच्छोद्ये घृतप्लुतान् । । २०१९.३६ । ।<br>विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः । </tr></p>
<tr><td><p>
तं अष्टभागहीनं तु शोध्ये दद्याद्घृतप्लुतम् । । २०१९.३७ । ।<br>यथोक्तेन विधानेन विप्रान्स्प्र्ष्ट्वानुमोदितः । </tr></p>
<tr><td><p>
सोपवासश्च खादेत देवब्राह्मणसंनिधौ । । २०१९.३८ । ।<br>विषं वेगक्लमापेतं सुखेन यदि जीर्यते । </tr></p>
<tr><td><p>
विशुद्धं इति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत् । । २०१९.३९ । ।<br>त्वं विष ब्रह्मणः पुत्रः सत्यधर्मरतौ स्थितः । </tr></p>
<tr><td><p>
शोधयैनं नरं पापात्सत्येनास्यामृतीभव । । २०१९.४० । ।<br>अतः परं प्रवक्ष्यामि कोशस्य विधिं उत्तमम् । । २०१९.४१ । । </tr></p>
<tr><td><p>
पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च ।<br>सशूकस्याव्यसनिनः कोशपानं विधीयते । । २०१९.४२ । । </tr></p>
<tr><td><p>
यद्भक्तः सोऽभियुक्तः स्यात्तद्दैवत्यं तु पाययेत् ।<br>सप्ताहाद्यस्य दृश्यते द्विसप्ताहेन वा पुनः । </tr></p>
<tr><td><p>
प्रत्यात्मिकं तु यत्किंचित्सैव तस्य विभावना । । २०१९.४३ । ।<br>द्विसप्ताहात्परं यस्य महद्वा वैकृतं भवेत् । </tr></p>
<tr><td><p>
नाभियोज्यः स विदुषां कृतकालव्यतिक्रमात् । । २०१९.४४ । ।<br>महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते । </tr></p>
<tr><td><p>
नास्तिकव्रात्यदासेषु कोशपानं विवर्जयेत् । । २०१९.४५ । ।<br>यथोक्तेन प्रकारेण पञ्च दिव्यानि धर्मवित् । </tr></p>
<tr><td><p>
दद्याद्राजाभियुक्तानां प्रेत्य चेह च नन्दति । । २०१९.४६ । ।<br>न विषं ब्राह्मणे दद्यान्न लोहं क्षत्रियो हरेत् । </tr></p>
<tr><td><p>
न निमज्ज्याप्सु वैश्यश्च शूद्रः कोशं न पाययेत् । । २०१९.४७ । ।<br>वर्षासु न विषं दद्यात्हेमन्ते नाप्सु मज्जयेत् । </tr></p>
<tr><td><p>
न लोहं हारयेद्ग्रीष्मे न कोशं पाययेन्निशि । । २०१९.४८ । ।<br> </tr></p>
<tr><td><p>
नारदीयधर्मशास्त्रः समाप्तः.<br>असंभाष्यश्च कर्तव्यस्तन्मनोरनुशासनम् । । १९.५२ । । </tr></p>